लण्डन्। ब्रिटेनदेशे धावन्तस्य नूतनस्य प्रधानमन्त्रिणः दौडः अतीव द्रुतगत्या प्रचलति। अस्याः दौडस्य मध्ये रविवासरे जे.एल.पार्टनर्स्-संस्थायाः राय-सर्वक्षणं कृतम् इति ‘द सन्डे टेलिग्राफ्’-पत्रिकायाः प्रतिवेदने उक्तम् । अस्मिन् जनमतसंग्रहे ४४०० तः अधिकाः जनाः समाविष्टाः आसन् । तत्र प्रकाशितं यत् २०१९ तमस्य वर्षस्य सामान्यनिर्वाचने ये जनाः कन्जर्वटिव-पक्षस्य समर्थनं कृतवन्तः तेषां ४८ प्रतिशतं जनाः मन्यन्ते यत् भारतीयमूलस्य ब्रिटिश-नागरिकः सुनकः उत्तमं प्रधानमन्त्रीं करिष्यति इति सर्वेक्षणं कृतेषु ३९ प्रतिशतं जनाः प्रधानमन्त्रिपदार्थं युद्धविरामस्य समर्थनं कृतवन्तः, ३३ प्रतिशतं जनाः व्यापारमन्त्री पेनी मोर्डाउण्ट् इत्यस्य समर्थनं कृतवन्तः।
Rishi Sunak: UK opinion poll revealed, voters believe Rishi Sunak will be a good prime minister https://t.co/RnIFpkWmo2
— Granthshala India (@Granthshalaind) July 17, 2022
— SouthendTory (@TorySouthend) July 17, 2022
विदेशमन्त्री लिज् ट्रस् द्वितीयस्थाने आसीत्
एतत् प्रथमं सर्वेक्षणं यस्मिन् विदेशमन्त्री लिज् ट्रस् प्रधानमन्त्रिपदस्य दौडं द्वितीयस्थानं प्राप्तवती अस्ति। सर्वेक्षणं कृतेषु ३९ प्रतिशतं जनाः प्रधानमन्त्रिणां कृते युद्धविरामस्य समर्थनं कृतवन्तः, ३३ प्रतिशतं जनाः व्यापारमन्त्री पेनी मोर्डाउण्ट् इत्यस्य समर्थनं कृतवन्तः ।
Two firms that Rishi Sunak's wife had shares in go bust owing £623k in tax, apparently there are others she was involved in that have subsequently gone bust owing to HMRC. https://t.co/698SGgV4ob
— The Right Honourable Steve (@SteveA0001) July 17, 2022
भवद्भ्यः वदामः यत् शुक्रवासरे ब्रिटेनस्य नूतनस्य प्रधानमन्त्रिणः विरुद्धे युद्धे सम्बद्धानां दावेदारानाम् वादविवादः दूरदर्शने प्रत्यक्षतया प्रसारितः। अस्मिन् पूर्ववित्तमन्त्री सुनकः विदेशमन्त्री लिज् ट्रस् इत्यनेन सह संघर्षं कृतवान्, यया प्रतिज्ञा कृता यत् यदि सा प्रधानमन्त्री भवति तर्हि प्रथमदिने करकर्तनस्य निर्णयं करिष्यति इति। तत्सङ्गमे सुनकः तत्क्षणं कर-कर्तनस्य स्थाने परिस्थित्यानुसारं आर्थिक-योजनानि कार्यान्वितुं अडिगः अस्ति । सोमवासरे कन्जर्वटिव-पक्षस्य सांसदानां अपेक्षया न्यूनानि मतं प्राप्तवन्तः दावेदाराः निर्वाचिताः भविष्यन्ति, केवलं द्वौ दावेदारौ अवशिष्टौ।
Reino Unido: Rishi Sunak, el ex ministro de Finanzas, un “brexiter millonario” en la lista de los posibles sucesores de Boris Johnson | Por Juan Dillon https://t.co/91rsQ9RDO9
— infobae (@infobae) July 17, 2022
बोरिस् जॉन्सन् ऋषिसुनकस्य समर्थनं न कर्तुं अपीलं कृतवान्
अधुना एव ‘द टाइम्स्’ इति वृत्तपत्रे उक्तं यत्, जॉन्सन् इत्यनेन दौडस्य पृष्ठतः त्यक्तानाम् नेतारः पक्षस्य नेतृत्वं प्राप्तुं अनुरोधः कृतः। सः अवदत् यत् सः पूर्ववित्तमन्त्री, कुलपतिः च सुनक् इत्यस्य समर्थनं न कर्तव्यः, यः स्वपक्षे जॉन्सन् इत्यस्य समर्थनस्य हानिः भवति इति उत्तरदायी अस्ति। एकः सूत्रः उक्तवान् यत् जॉन्सन् विदेशसचिवस्य लिज् ट्रस् इत्यस्य (जॉनसनस्य) मन्त्रिमण्डलस्य सहकारिभिः जैकब रीस्-मोग्, नाडिन् डोरीस् च समर्थयितुं उत्सुकः इति प्रतीयते।
#RishiSunak will make good #PrimeMinister, shows #UK opinion poll of Tory voters.
The survey comes as the race to elect Boris Johnson’s successor as the next #ConservativeParty leader is narrowing down ..#PM #UnitedKingdom https://t.co/4s7LJ4fsQa— 🌴 Eagle Eye 🌴 (@Eagleeye47) July 17, 2022