
२०१५ तमस्य वर्षात् ‘दम लगाके हैशा’ इति चलच्चित्रेण स्वस्य चलच्चित्रजीवनस्य आरम्भं कृतवती अभिनेत्री भूमि पेडनेकर अद्य बॉलीवुडस्य सर्वासु बृहत् अभिनेत्रीभ्यः स्पर्धां ददाति। भूमिः चलचित्रक्षेत्रे अधिकतया देसीपात्राणि अभिनयति चेदपि सा वास्तविकजीवने अतीव स्टाइलिश्, फैशनयुक्ता च अस्ति ।
#HappyBirthday #BhumiPednekar: Being part of several hit films, Bhumi has been rocking the world of Bollywood since 2015https://t.co/rEbJbvvxKH
— News18.com (@news18dotcom) July 18, 2022
न केवलं तस्य जीवनशैली अपि अत्यन्तं विलासपूर्णा अस्ति । अद्य भूमि पेडनेकर: तस्याः ३३ तमे जन्मदिवसस्य उत्सवम्। अस्मिन् अवसरे वयं तस्य प्रशंसकान् वदामः यत् अस्याः अत्यन्तं सरलरूपेण दृश्यमानस्य भूमिस्य स्वामिनः कति कोटिरूप्यकाणि सन्ति। स्वयमेव कियत् सम्पत्तिः सञ्चिता अस्ति ?
Happy Birthday Bhumi Pednekar : सामाजिक विषयांवरील चित्रपटांमध्येही बेधडक भूमिका साकारणारी अभिनेत्री भूमी पेडणेकर!#BhumiPednekar #Bollywood #Entertainmenthttps://t.co/N2yMgwmyV7
— ABP माझा (@abpmajhatv) July 18, 2022
आयुष्मन् खुर्राणा इत्यनेन सह स्वस्य चलच्चित्रजीवनस्य आरम्भं कृतवती भूमि पेडनेकरः स्वयमेव बालिवुड्-क्षेत्रे महत् नाम, परिचयं च कृतवती अस्ति । केवलं सप्तवर्षेषु, यस्मिन् उद्योगस्य वातावरणं ज्ञातुं जनानां कृते समयः भवति, तस्मिन् भूमिः सुपरहिट्-अभिनेत्रीणां सूचीयां स्वं समावेशितवती अस्ति । भूमिः एतावता अल्पे काले बॉलीवुडस्य सर्वैः बृहत् अभिनेताभिः सह कार्यं कृतवान् अस्ति।
Five movies that shed light on Bhumi Pednekar’s unconventional movie choices https://t.co/wWFbuGleke
— The News Hunger (@TheNewsHunger1) July 18, 2022
ज्ञातव्यं यत् भूमि पेडनेकरस्य सम्पत्तिः, अभिनेत्रीयाः सम्पत्तिः २० लक्षं भवति। यस्मै यदि भारतीयमुद्रानुसारं दृश्यते तर्हि भूमिपेडनेकरस्य कुलसंपत्तिः १५ कोटिरूप्यकाणि भवति। आम्, मीडिया-समाचार-अनुसारं भूमि-पेडनेकरः एव १५ कोटि-रूप्यकाणां स्वामी अस्ति । सः स्वस्य परिश्रमात् एतत् सम्पत्तिं अर्जितवान् अस्ति। तत्सह अभिनेत्रीयाः मासिकं आयः अपि अत्यन्तं आश्चर्यजनकम् अस्ति । भूमिः एकस्मिन् मासे २५ लक्षाधिकं अर्जयति।
#Entertainment | Bollywood actor #BhumiPednekar celebrates her 33rd birthday todayhttps://t.co/w1oLzQbNn2
— CNBC-TV18 (@CNBCTV18News) July 18, 2022
भूमि पेडनेकरः एकस्मिन् वर्षे ३ कोटिरूप्यकाणि अर्जयति
१९८९ तमे वर्षे जुलै-मासस्य १८ दिनाङ्के मुम्बई-नगरे जन्म प्राप्य भूमि-पेडनेकरः एकस्मिन् वर्षे ३ कोटि-अधिकं धनं अर्जयति । एतावता अल्पे काले भूमिः तादृशी अभिनेत्री भविष्यति या न केवलं स्वस्य कृते पृथक् अस्मिताम् अकरोत् अपितु उत्तमं पंचम् अपि उत्थापितवान्। जुहू-नगरस्य आर्यविद्यामन्दिरात् अध्ययनं सम्पन्नं कृत्वा अभिनेत्री स्वस्य सर्वं ध्यानं अभिनये एव केन्द्रीकृतवती आसीत् । सम्भवतः एतत् कारणं यत् बाल्यकालादेव अभिनयप्रियः भूमिः स्वस्य प्रत्येकं पात्रेण जनानां बहु मनोरञ्जनं कर्तुं समर्थः भवति ।
Bhumi Pednekar Birthday 18 Jul 1989 (age 33)#BhumiPednekar Indian film actress, who made her acting debut in Sharat Katariya directed Dum Laga Ke Haisha. She was earlier working as an assistant casting director for Yash Raj productions.
happy birthday @bhumipednekar pic.twitter.com/wjMfzEQbTt— ❤🇮🇳 Vallamai 🇫🇷 (@mohanrajfr) July 17, 2022
Ahead of her birthday, Bhumi Pednekar set beach fashion goals in this interesting outfit https://t.co/WWImrFqsEb
— Delhi newswire (@delhi_newswire) July 17, 2022
Bhumi Pednekar Birthday Spl: Bhumi Pednekar gave a new dimension to women centric films https://t.co/jdioDf1xws
— News Daily India (@NewsDailyIndia1) July 18, 2022