विशाखापत्तनम्। आन्ध्रप्रदेशस्य विशाखापत्तनम-नगरस्य वस्त्रगोदामे अग्निः प्रज्वलितः। रविवासरे विलम्बेन मण्डले दुव्वाडा-पुलिस-स्थानस्य अन्तर्गत-वस्त्र-गोडामे अग्निः प्रज्वलितः इति कथ्यते। अग्निनिविदाभिः साहाय्येन अग्निः नियन्त्रितः अभवत् ये स्थानं प्राप्तवन्तः । अपि च, अस्मिन् दुर्घटनायां कोऽपि क्षतिग्रस्तः न भवति इति सूचना अस्ति ।
మొన్నే కదా ఆ దరిద్ర పాదం పెట్టి వాహన మిత్ర అని బటన్ నొక్కాడు. అప్పుడే ఫ్యాక్టరీలు నిప్పు అంటుకొని కాలి మసిబొగ్గు అయిపోతున్నాయా ?? మరి ఇంత దారిద్ర పాదమా ??? A fire broke out at a mattress factory in #Visakhapatnam. pic.twitter.com/N9qhelhfje
— Sudhakar America 🇮🇳🇺🇸 #NRI-TDPCouncil_Member (@turagasudhakar) July 17, 2022
कोटिमूल्यानि मालानि भस्मीकृतानि
अग्निविषये अधिकविवरणं दत्त्वा क्षेत्रस्य पुलिसनिरीक्षकः अवदत् यत् अग्निप्रकोपस्य कारणं ज्ञातुं अन्वेषणं प्रचलति। अग्निः किमर्थम् अभवत् इति अद्यापि न स्पष्टम् । अपि च अस्मिन् घटनायां कोऽपि क्षतिग्रस्तः न भवति इति सूचना अस्ति। तस्मिन् एव काले अग्निना क्षतिं वदन् सः अवदत् यत् प्रायः कोटिद्वयस्य मूल्यस्य सम्पत्तिः भस्मीकरणस्य भयम् अस्ति इति।
#fire #Vadlaudi A major fire broke out in a mattresses company on the outskirts of Vadlapudi in Gajuwaka in #Visakhapatnam on Saturday. Fire tenders were rushed to douse the fire. @xpressandhra @Kalyan_TNIE pic.twitter.com/lUB1oglFOv
— Janardhana Rao (@janar_TNIE) July 17, 2022
Andhra Pradesh Factory Fire: Major Blaze Erupts at Mattress Factory in Visakhapatnam, No Casualties Reported #AndhraPradesh #Visakhapatnam #Fire https://t.co/VPWwRhVH4u
— LatestLY (@latestly) July 17, 2022
ज्ञातव्यं यत् मे-मासे देहली-राज्यस्य मुण्डका-नगरे प्रचण्डाग्नौ २७ जनाः मृताः । एकस्मिन् इलेक्ट्रॉनिकगोदामे अग्निः आरब्धः। घोर-अग्नौ मृतानां शवः पश्चात् डीएनए-परीक्षणेन चिह्नितः । पीएम मोदी सहित अनेके जनाः एतस्य घटनायाः विषये दुःखं प्रकटितवन्तः। एतेन सह, दुर्घटनायां प्राणान् गतानां परिवारेभ्यः प्रधानमन्त्रिराष्ट्रीयराहतकोषद्वारा द्वौ-लक्षौ रूप्यकाणां क्षतिपूर्तिं सर्वकारेण घोषितम्। एतेन सह आहतानां कृते ५०,००० रूप्यकाणां सहायताराशिः अपि घोषिता आसीत् ।
#AndhraPradesh : A fire broke out at a mattress factory in #Visakhapatnam
Duvvada PS , Inspector, Srinivas says : Two fire tenders rushed to the spot. As of now, no casualty has been reported.#latestnews #fire #AndhraPradesh #thenewstoday pic.twitter.com/AnU4uAJJwc
— TNToday Live (@TNTodayLive) July 17, 2022