इङ्ग्लैण्ड्-विरुद्धं मेलनं जित्वा भारतं त्रि-क्रीडा-श्रृङ्खलां २-१ इति स्कोरेन विजयी अभवत् । म्यान्चेस्टरनगरस्य ओल्डट्रैफोर्डक्रीडाङ्गणे तृतीये एकदिवसीयक्रीडायां ऋषभपन्तः इङ्ग्लैण्ड्-देशस्य गेन्दबाजान् स्तब्धं कृतवान् । प्रथमं बल्लेबाजीं कृत्वा इङ्ग्लैण्ड्-देशे २५९ रनाः कृत्वा ४६ तमे ओवरे सम्पूर्णं दलं सञ्चितम् अभवत् । तदनन्तरं भारतीयदलं बल्लेबाजीं कर्तुं बहिः आगतं ।
भारत ने टी-20 के बाद एकदिवसीय सीरीज भी जीता। तीसरे एकदिवसीय मैच में भारत ने इंग्लैंड को 5 विकेट से हरा दिया। ऋषभ पंत ने शानदार शतकीय पारी खेली।#INDvsEND #Cricket#ODI
— Hindusthan Samachar News Agency (@hsnews1948) July 17, 2022
टीम इण्डिया इत्यस्य आरम्भः उत्तमः न अभवत्, केवलं ७२ रनस्य कृते चत्वारि विकेट्-पदानि हारितानि, परन्तु तदनन्तरं ऋषभ-पन्त-हर्दिक-पाण्ड्या-योः साझेदारी-सङ्घटनेन दलं स्वीकृत्य विजयं प्रति नेतवती । अस्मिन् कालखण्डे पाण्ड्या ७१ धावनं कृत्वा निष्कासितः अभवत्, परन्तु ऋषभपन्तः यावत् दलं विजयं न प्राप्नोति तावत् बल्लेबाजीं न त्यक्तवान् । सः अपराजितः कुलम् १२५ धावनं कृतवान्, एकदिवसीय-क्रीडायाः प्रथमशतकं अपि कृतवान् ।
WINNERS 🏆🇮🇳 pic.twitter.com/iYu3JSsI5j
— Sky Sports Cricket (@SkyCricket) July 17, 2022
इङ्ग्लैण्ड्देशेन दत्तं लक्ष्यं अनुसृत्य टीम इण्डिया इत्यस्य दुर्प्रारम्भः अभवत् । ओपनर शिखर धवन केवलं १ धावनं कृत्वा बहिः गतः। रोहितः १७ कन्दुकेषु १७ रनस्य कृत्वा बहिः गतः। विराट् कोहली अपि १७ रनस्य कृत्वा अग्रे गतः। यावद् सूर्यकुमार यादवः २८ कन्दुकानाम् सामना कृत्वा चतुर्णां साहाय्येन १६ रनानि कृतवान् । पाण्ड्या, पन्त च टीम इण्डिया कृते दृढं साझेदारीम् अकरोत्, भारतं च विजयं प्रति नेतवन्तौ । तदनन्तरं पाण्ड्या ५५ कन्दुकेषु ७१ धावनं कृत्वा निष्कासितः अभवत् । सः १० चतुर्णां मारितवान् । पन्तः तूफानी प्रदर्शनेन शतकं कृतवान् । सः १६ चतुर्णां २ षट्कानां च साहाय्येन ११३ कन्दुकयोः अपराजितं १२५ रनस्य स्कोरं कृतवान् । जबकि रविन्द्र जडेजा 7 रन पर अपराजित रहे।
An amazing innings full of maturity & great game awareness from @RishabhPant17 . Still young in his international career but already played some all time great innings in the history of Indian cricket.
A brilliant performance by @hardikpandya7 too throughout the series. #IndvsEng pic.twitter.com/KwZzv3Qgx0— Venkatesh Prasad (@venkateshprasad) July 17, 2022
IND vs ENG: 18 till I die – then Pant goes bonkers https://t.co/0oX6zrPRhn
— Sport Daily Reports (@SportDailyRepo1) July 17, 2022
भारतस्य पारीकाले टॉप्ले इङ्ग्लैण्ड्-देशस्य कृते ७ ओवरेषु ३५ रनस्य कृते ३ विकेट् गृहीतवान् । एतस्मिन् समये सः कन्याम् उपरि बहिः निष्कासितवान्। तस्मिन् एव काले ओवरटन्, कार्से च एकैकं विकेट् अपि गृहीतवन्तौ । प्रथमं बल्लेबाजीं कृत्वा इङ्ग्लैण्ड्-देशः ४५.५ ओवरेषु २५९ रनस्य स्कोरं कृत्वा आल् आउट् भवितुं पूर्वं कृतवान् । अस्मिन् समये कप्तानः जोस् बटलरः दलस्य कृते ६० रनस्य स्कोरं कृतवान् । सः ८० कन्दुकेषु ३ चतुर्णां २ षट्कानां च प्रहारं कृतवान् । ओपनरः जेसन रॉयः ३१ कन्दुकेषु ४१ रनस्य स्कोरं कृतवान् । लिविंग्स्टोन् इत्यनेन २७ रनस्य योगदानम् अभवत् । डेविड् विले १८ रनस्य योगदानं कृतवान् ।
भारत ने इंग्लैंड के खिलाफ तीन मैचों की वनडे सीरीज पर 2-1 से कब्जा जमा लिया है. रविवार (17 जुलाई) को मैनचेस्टर में खेले गए आखिरी मुकाबले में भारत ने पांच विकेट से धमाकेदार जीत हासिल की. 2014 के बाद इंग्लिश जमीं पर वनडे में भारत की यह पहली सीरीज जीत रही.#INDvsENG #RishabhPant pic.twitter.com/TVvuXXkUJy
— Ashish Mishra (@AshishMisraRBL) July 17, 2022
हार्दिक पाण्ड्या टीम इण्डिया कृते शानदारं गेन्दबाजीं कृतवान्। सः ७ ओवरेषु २४ रनस्य कृते ४ विकेट् गृहीतवान् । अस्मिन् समये सः ३ मेडेन ओवर अपि बहिः कृतवान् । मोहम्मद सिराजः ९ ओवरेषु ६६ रनस्य कृते २ विकेट् गृहीतवान् । युज्वेन्द्र चहलः ९.५ ओवरेषु ६० रनस्य कृते ३ विकेट् गृहीतवान् । रविन्द्र जडेजा अपि एकं सफलतां प्राप्तवान् ।
Congratulations Team India on winning both the ODI and T20I series in England. @RishabhPant17 coming of age, @Jaspritbumrah93’s consistency, @hardikpandya7 in his elements and @ImRo45’s leadership have been outstanding throughout the white ball matches #EngvsInd 🇮🇳 pic.twitter.com/KlazCSrdMg
— Jay Shah (@JayShah) July 17, 2022
Congratulations to #TeamIndia on putting up an incredible fight against England in the final ODI match. Outstanding partnership between @RishabhPant17 and @hardikpandya7 . Kudos to the whole team 🇮🇳 #INDvENG pic.twitter.com/bc2q6ks109
— Suresh Raina🇮🇳 (@ImRaina) July 17, 2022
Well played @RishabhPant17#INDvsENG#ENGvIND #RP17#RishabhPant pic.twitter.com/Qujm5ae9hp
— Dheeraj Yadav (@imdheerajydv) July 17, 2022
#RishabhPant PANTastic century…🏏
First Ever Limited Overs Century…! #INDvsENG pic.twitter.com/ZxjleMeD5A— Shubhankar Mishra (@shubhankrmishra) July 17, 2022