
नवदेहली। भारत-चीन-देशयोः मध्ये प्रचलति १६ तमे चक्रस्य सैन्यवार्तायाः मध्यं वायुमुख्यवायुप्रमुखमार्शल् वी.आर.चौधरी इत्यनेन उक्तं यत् चीनदेशः वायुसेनायाः एलएसी-विषये क्रियाकलापात् आतङ्कितः अस्ति। सः अवदत् यत् पूर्वी लद्दाखसम्बद्धे वास्तविकनियन्त्रणरेखायाः (एलएसी) वायुगतिः निरन्तरं निरीक्षिता भवति। यदा यदा वयं मन्यामहे यत् चीनीयविमानानि एलएसी-सङ्घस्य अतिसमीपं आगच्छन्ति तदा वयं अस्माकं युद्धविमानानि, अस्माकं प्रणाल्यानि च उच्चसजगतायां स्थापयित्वा समुचितानि उपायानि कुर्मः |.
पूर्वी लद्दाखस्य वास्तविकनियन्त्रणरेखायां (एलएसी) भारतीयचौकानां अत्यन्तं समीपे आगमनस्य चीनीयविमानस्य घटना जूनमासस्य अन्तिमसप्ताहे अभवत्, यत् गतसप्ताहे प्रकाशितम्। इदं चीनीयविमानं पूर्वीलद्दाखस्य वास्तविकनियन्त्रणरेखायां (एलएसी) भारतीयचौकानां अत्यन्तं समीपे आगतं, परन्तु वायुसेना तत्क्षणमेव सक्रियताम् अयच्छत् यत् किमपि सम्भाव्यं दुर्घटनं निवारयितुं शक्नोति, तदनन्तरं चीनीयविमानं स्वसीमाम् आगतवान्
पूर्वी लद्दाखक्षेत्रे सार्धवर्षपर्यन्तं यावत् चलितस्य विवादस्य कालखण्डे चीनवायुसेनायाः वायुक्षेत्रस्य उल्लङ्घनस्य एषा प्रथमा घटना आसीत्, यस्य विषये भारतेन चीनेन सह प्रबलाः आक्षेपाः कृताः आसन्। चौधरी तु चीनदेशिनः किमर्थम् एतत् कुर्वन्ति इति किमपि विशिष्टं कारणं दातुं न शक्नोति इति उक्तवान्। पाकिस्तान-चीन-सीमायां बहुविधमोर्चानां धमकी सर्वदा वर्तते इति सः अवदत्।
एकस्मिन् समये द्वौ मोर्चौ सम्भालितुं भिन्न-भिन्न-मञ्चेषु आईएएफ-सङ्घस्य क्षमता अधिकं सुदृढा कर्तव्या भविष्यति | अस्माकं अधिकानि रडार-पृष्ठ-वायु-निर्देशित-शस्त्र-प्रणालीनां (SAGW) आवश्यकता भविष्यति, ये स्वदेशीय-स्रोताभ्यां आगमिष्यन्ति | तथैव वायुसेनायाः युद्धविमानानाम् अपि स्क्वाड्रनस्य वर्धनं कर्तुं सः आग्रहं कृतवान् ।
तथैव विमानमोर्चे वयं आगामिषु समयेषु सशक्ताः भविष्यामः यदा पञ्चमपीढीयाः उन्नतमध्यमयुद्धविमानाः (एएमसीए), लघुयुद्धविमानाः (एलसीए) मार्क-आईए, मार्क-II च वायुसेनाबेडेषु सम्मिलिताः भविष्यन्ति इति सः अजोडत्। एतदतिरिक्तं ११४ बहु भूमिकायुद्धविमानस्य (एमआरएफए) सन्दर्भे अपि उत्तमप्रगतिः भवति । एतानि युद्धविमानानि न केवलं भारतीयवायुसेनायाः सुदृढीकरणं करिष्यन्ति, अपितु भारतीयविमान-उद्योगाय अपि प्रोत्साहनं दास्यन्ति।
वायुसेनाप्रमुखः अवदत् यत् एम्सीए कृते वयं ७ स्क्वाड्रन्स् निर्मातुं चिन्तितवन्तः। प्रथमस्य उत्पादनप्रतिरूपस्य आगमनानन्तरं एलसीए मार्क-द्वितीयस्य स्क्वाड्रन-सङ्ख्यायाः निर्णयः भविष्यति । एयर चीफ मार्शल वी.आर.चौधरी इत्यस्य एतत् वक्तव्यं तदा आगच्छति यदा पूर्वीलद्दाखस्य समीपस्थे वास्तविकनियन्त्रणरेखायां (एलएसी) प्रायः वर्षद्वयं यावत् स्थगितस्य मध्यं रविवासरे चतुर्मासाभ्यन्तरे रविवासरे पुनः उभयोः देशयोः सैन्यसेनापतयः आमने-सामने उपविष्टाः सन्ति।
सः केवलं द्वौ दिवसौ पूर्वं संयुक्तयुद्धाध्ययनकेन्द्रेण (सेन्जोस्) आयोजिते ‘वायु-प्रक्षेप्य-रक्षा’-गोष्ठी-समारोहे उक्तवान् आसीत् यत् वायु-रक्षायाः प्रतिवायु-कार्यक्रमस्य च सफलता असफलता च परस्परं निर्भरं भवति । एयर चीफ मार्शल वी.आर.चौधरी इत्यनेन देशे पृथक् एयर डिफेन्स कमाण्ड् इत्यस्य निर्माणस्य विरोधः कृतः यत् एयर डिफेन्स इत्यस्य काउण्टर एयर ऑपरेशन (एयर स्ट्राइक) इत्यस्मात् पृथक् करणं देशस्य कृते घातकं सिद्धं भवितुम् अर्हति यतः एतौ द्वौ परस्परं सम्बद्धौ स्तः।