
पटना। फुलवारी शरीफ आतङ्कमॉड्यूलप्रकरणे नूतनं प्रकटीकरणं जातम्। तुर्कीसहितानाम् अनेकेभ्यः मुस्लिमदेशेभ्यः पीएफआई-संस्थायै धनं प्रदत्तम् इति अन्वेषणेन ज्ञातम्। अशीक्षित, बेरोजगारयुवकानां मस्तिष्कप्रक्षालनेन आतङ्कवादीनां प्रशिक्षणं दत्तम् आसीत् तथा च प्रशिक्षकाः अन्यराज्येभ्यः आगच्छन्ति स्म।
Big disclosure in Phulwari Sharif case, PFI got funds from many Muslim countries including Turkey https://t.co/rRRlshR4e5
— hindnew (@hindnew97) July 17, 2022
पीएफआई इत्यस्य आच्छादनेन राष्ट्रविरोधिकार्यक्रमाः प्रचलन्ति स्म । अस्मिन् प्रकरणे एतावता ५ गिरफ्ताराः कृताः सन्ति। गृहीतानां शङ्कितानां आतङ्कवादिनः सम्पूर्णस्य कुण्डलीयाः परीक्षणं क्रियते। तेषां वित्तीयसम्बन्धानां अन्वेषणं क्रियते। २०४७ तमवर्षपर्यन्तं भारतं मुस्लिमराष्ट्रं कर्तुं षड्यन्त्रस्य अयं मॉड्यूलः आर्थिकशक्तिविषये केन्द्रितः आसीत् । गृहीतानाम् आतङ्कवादिनः अपि च तेषां परिवाराणां बैंकखातानां अन्वेषणं क्रियते।
अन्येषां राज्यानां एटीएस-संस्थायाः अपि साहाय्यं शङ्कितानां आतङ्कवादिनः जालस्य अन्वेषणार्थं गृह्णीयात्। फुलवारीशरीफप्रकरणस्य ताराः अन्यैः राज्यैः अपि सम्बद्धाः भवन्ति इति अन्वेषणेन ज्ञातम्। गिरफ्तार अथर परवेज, अरमान मलिक रिमांड पर हैं।
Phulwari Sharif PFI Terror Module: आतंकियों का पैरोकार नुरुद्दीन जंगी 23 जुलाई तक न्यायिक हिरासत में भेजा गया https://t.co/4gjbj7MQxk
— Viral State News (@state_viral) July 17, 2022
Bihar Terror Module Phulwari Sharif Case Funds Were Provided To PFI From Many Muslim Countries Including Turkey ANN https://t.co/UogKy53SzR
— ARFIUS.com (@Arfius_Official) July 17, 2022
पटनाम् राष्ट्रविरोधी क्रियाकलापाः प्रगटिताः आसन् ।
महत्त्वपूर्णं यत् बिहारस्य राजधानी पटनानगरे पुलिसैः राष्ट्रविरोधी क्रियाकलापाः उजागरिताः आसन्। अत्र फुलवारीशरीफनगरे पोपुलर फ्रंट आफ् इण्डिया (पीएफआई) तथा सोशल डेमोक्रेटिक पार्टी आफ् इण्डिया (एसडीपीआई) इत्येतयोः आच्छादनेन आतङ्ककारखानः प्रचलति स्म । अत्र जनाः शस्त्रप्रयोगाय धार्मिकहिस्टेरियाप्रसारणस्य च प्रशिक्षणं दत्तवन्तः । पटना पुलिस द्वारा नया टोला स्थित पीएफआई के कार्यालय से फुलवारी शरीफ से दो संदिग्धों को गिरफ्तार किया गया। ततः परं प्रतिदिनं प्रकरणे नूतनानि प्रकाशनानि क्रियन्ते। अस्मिन् प्रकरणे पाकिस्तानसम्बन्धः अपि प्रमुखे आगतः अस्ति ।
All these Muslims were also being given training in Phulwari Sharif for 15 days to disturb the PM's visit.#DocExposedPFI
PFI Mission2047pic.twitter.com/OPrGwL61sA— Kusum Sharma (@kusumtweets) July 17, 2022
#NewsNonstop: पटना टेरर मॉड्यूल का दरभंगा कनेक्शन समझिए, देखिये, SUPER EXCLUSIVE रिपोर्ट @jyotimishra999 @Mohitomvashisht #PhulwariSharif #Patna #Darbhanga #GhazwaEHind #PFI pic.twitter.com/nHNxoQA5xb
— Times Now Navbharat (@TNNavbharat) July 17, 2022