
अहमदाबाद:। गुजरातस्य दाहोद्-नगरस्य मंगलमहुदी-समीपे रेलयान-दुर्घटना अभवत् । अत्र दिल्ली-मुम्बई-मुख्यरेलमार्गे मालवाहनयानं पटरीतः पतितम् अस्ति । अस्मिन् प्रसङ्गे १२ मालवाहनयानानि परस्परं धावित्वा मुम्बई-दिल्ली-रेलमार्गः बाधितः अभवत् । अस्मिन् दुर्घटने रेलयानस्य उपरि गच्छन्तीनां केबलानां महती क्षतिः अभवत्, रेलमार्गस्य अपि क्षतिः अस्ति । अधुना मुम्बई-दिल्ली-नगरं प्रति रेलयानं बरोडा, अहमदाबाद, चित्तौड़गढं, रतलामं च मार्गेण गमिष्यति।
अस्मिन् दुर्घटने उपरि विद्युत्ताराः अपि भग्नाः सन्ति । रतलामतः मुम्बईपर्यन्तं रेलयानस्य यातायातम् उभयदिशि स्थगितम् अस्ति, यत् सोमवासरे मध्याह्न प्रायः १२ वादनपर्यन्तं स्थगितम् अस्ति। रेलमार्गस्य तकनीकीभाषायाः अनुसारं ५१७- ५२३ कि.मी.क्षेत्रे रेलदुर्घटना अभवत् ।
દાહોદના મંગલમહુડી નજીક રેલવે માર્ગ પર અકસ્માત#Dahod #Train #Railway #Accident #GujaratFirst pic.twitter.com/7z8MZEqFuc
— Gujarat First (@GujaratFirst) July 18, 2022
पूर्वं रतलामरेलस्थानके त्रयः दिवसाः पूर्वम् अपि एकः प्रमुखः दुर्घटना निवारितः आसीत्। इन्दौरतः उदयपुरं प्रति गच्छन्त्याः १९३२९ वीरभूमि एक्स्प्रेस् इत्यस्य इञ्जिनस्य विपर्ययस्य समये एषा दुर्घटना अभवत्, यदा रेलयानस्य द्वौ कोचौ पटरीतः गतवन्तौ। प्राप्तसूचनानुसारं रेलयानस्य पृष्ठभागस्य कोचः, एसएलआर अर्थात् लगेज कोच, डी१ कोचः च पटरीतः पतिताः। दुर्घटनायाः समाचारं प्राप्यमाणमात्रेण आरपीएफ-रेलवेपुलिसदलसहिताः सर्वे रेलकर्मचारिणः स्थानं प्राप्तवन्तः, कोचानां मरम्मतं कृत्वा प्रायः सार्धघण्टानन्तरं रेलयानं प्रेषितम्।
#Gujarat: A goods train derailed near Mangal Mahudi railway station in #Dahod district. Rail traffic has been disrupted due to this. More details about this accident are awaited.#VibesofIndia @WesternRly https://t.co/vid9FJYvpw
— Vibes of India (@vibesofindia_) July 18, 2022
त्रयः दिवसाः पूर्वं घटितस्य अस्मिन् रेलयानस्य पटरीतः पतनस्य घटनायां कारणं दत्तं यत् रतलाम-स्थानकस्य प्रथम-नम्बर-मञ्चे वीर-भूमि-एक्सप्रेस्-इत्यनेन निरुद्धा आसीत् । यस्य रन राउण्ड् अर्थात् इञ्जिनं परिवर्तयितव्यम् आसीत्। इञ्जिनं परिवर्तयन् रेलयानस्य अन्तिमः कोचः यस्मिन् रक्षकाः उपस्थिताः सन्ति, सः पटरीतः पतितः । अस्मिन् विषये अन्वेषणसमितिः अपि स्थापिता आसीत् ।
#Gujarat: दाहोद में मालगाड़ी पटरी से उतरी, मंगल महुडी रेलवे स्टेशन के पास हुई घटना, दिल्ली-मुंबई रेल मार्ग प्रभावित#Dahod #VibesOfIndia pic.twitter.com/XUrL0KtUr1
— Vibes of India | हिंदी (@Vibesofindia_hi) July 18, 2022
रतलाम एडीआरएम अशफाक खान इत्यनेन घटनायाः अनन्तरं स्पष्टीकरणं कृतम् आसीत् यत् रतलामम् आगत्य इन्दौरतः उदयपुरं गच्छन्तीनां १९३२९ नम्बरस्य रेलयानस्य इञ्जिनं उल्टा भवति। यदा इञ्जिनं विपर्ययार्थं परिवर्तितं तदा कारः पटरीतः पतितः । दुर्घटनायां रेखायां न अभवत् अतः यातायातस्य बाधा न अभवत्। अस्य घटनायाः निरीक्षणार्थम् वरिष्ठ स्तरीय अधिकारी अन्वेषणसमितिः निर्मितवती ।
દાહોદ ટ્રેન અકસ્માત, રેલ વ્યવહારને અસર
કુલ 9 ટ્રેનો હાલ ડાયવર્ટ કરાઈ#Dahod #railwaytrackAccident pic.twitter.com/JTU0EFrevo
— News18Gujarati (@News18Guj) July 18, 2022