पटना । बिहारस्य राजधानी पटनातः आतङ्कमॉड्यूलस्य प्रकाशनानन्तरं अन्वेषणं प्रचलति। २६ जनानां विरुद्धं नाम प्राथमिकी दाखिलम् अस्ति। केचन जनाः गृहीताः सन्ति तथापि पलायमानानाम् अभियुक्तानां गृहीतुं छापाः अपि क्रियन्ते। एतत्सर्वं मध्ये येषां जनानां विरुद्धं प्रकरणं पञ्जीकृतम् अस्ति तेषु जनाः बहवः पीएफआई-नेतारः सन्ति। अस्मिन् एसडीपीआई-राज्यस्य अध्यक्षः शमीम अख्तरः अपि नाम अस्ति ।
#WATCH#Bihar Police has #arrested #PFI's Tahir and Marguv Ahmad Danish, in connection of PFI case. He was in many whatsapp groups made using Pakistan number. He was admin of G@zwa-e-H!nd with Pakistani and Bangladeshis.
Planned Direct J!had in #India by 2023 pic.twitter.com/VskRNLC7Bn
— KafirOphobia (@socialgreek1) July 15, 2022
तादृशेषु बिहारराज्ये पूर्व उपमुख्यमंत्री च वर्तमान् राज्यसभासदस्य: सुशीलकुमार: मोदी बिहार सरकारे इति उपदेशः दत्तः अस्ति। सुशीलकुमार: मोदी उक्तवान् यत् देशे साम्प्रदायिकद्वेषं आतङ्कवादं च प्रवर्धयन्तः कार्याणि प्रवर्तयन्तः पॉपुलर फ्रंट ऑफ इंडिया (पीएफआई) विरुद्धं पर्याप्तं प्रमाणं प्राप्त्वा केन्द्रेण सह परामर्शं कृत्वा बिहारसर्वकारेण एतत् संस्था प्रतिबन्धः करणीयः। पीएफआई इस्लामिकछात्राणां संस्थायाः सिमि इत्यस्य परिवर्तितं रूपम् अस्ति । अनेन सीमान्तराज्यस्य बिहारस्य, सम्पूर्णस्य देशस्य च सुरक्षायाः कृते संकट वर्धिता ।
PFI Training Camp at MOTIHARI BIHAR.
Preparation in full swing for VISION 2047 pic.twitter.com/sT6dR3j46R— Anshul (@anshul_aliganj) July 17, 2022
अस्मिन् समये सुशीलकुमारमोदी अपि काङ्ग्रेसपक्षं लक्ष्यं कृतवान् । सः अवदत् यत् राजद-नेतृत्वेन भव्य-गठबन्धनस्य भागः अस्ति काङ्ग्रेस-पक्षः आतङ्कवादीनां षड्यंत्रेषु सम्बद्धस्य पीएफआई-सङ्घस्य प्रचारं निरन्तरं कुर्वन् अस्ति। २०१३ तमे वर्षे यदा काङ्ग्रेसस्य सिद्धारमैया-सर्वकारः कर्नाटकदेशे सत्तां प्राप्तवान् तदा पॉपुलर फ्रंट ऑफ इंडिया (पीएफआई) सङ्घस्य १६०० कार्यकर्तारः तस्य राजनैतिकपक्षस्य सोशल डेमोक्रेटिक पार्टी आफ् इण्डिया (एसजीपीआई) च विरुद्धं १७६ दङ्गाप्रकरणाः निवृत्ताः । काङ्ग्रेस-सर्वकारस्य निर्णयेन कर्नाटकस्य विभिन्नेषु क्षेत्रेषु साम्प्रदायिकहिंसा-विध्वंस-प्रक्रियायां प्रवृत्तानां पीएफआई-जनानाम् साहसं वर्धितम् ।
#PFI plot to bleed India!#Bihar ADG (HQ) Jitendra Singh Gangwar to India Today, "We are still verifying the documents & persons we have arrested."
Watch #IndiaFirst, full show with @gauravcsawant: https://t.co/2uQXzoTDhO#ITHighlights pic.twitter.com/ETkVi1GVMg— IndiaToday (@IndiaToday) July 14, 2022
Days after the #Bihar police busted a terror module in #Patna cops have intensified crackdown to nab more accused in this particular case. Three accused held earlier in this case were associated with #PFI following which raids were conducted in different locations in Bihar. pic.twitter.com/Ccep9fqyKY
— TIMES NOW (@TimesNow) July 17, 2022
There has been a big disclosure shocking the whole of India from Phulwari Sharif of Bihar.#DocExposedPFI
PFI Mission2047pic.twitter.com/QPkl20MH5R— प्रशासक समिति ESWS (@Prashask_Samiti) July 17, 2022