नवदेहली। भारतस्य आत्मविश्वासं आत्मनिर्भरतां च चुनौतीं दत्तवन्तः बलाः विरुद्धं युद्धं तीव्रं कर्तुं आह्वानं कुर्वन् प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् एतादृशं प्रत्येकं प्रयासं विफलं कर्तुं आवश्यकम्। दिल्लीनगरस्य अम्बेडकर-अन्तर्राष्ट्रीय-केन्द्रे नौसेना-नवाचार-स्वदेशीकरण-सङ्गठनेन (NIIO) आयोजितं संगोष्ठीम् ‘स्वावलम्बनम्’ सम्बोधयन् प्रधानमन्त्रिणा अपि उक्तं यत् यथा यथा भारतं वैश्विक-मञ्चे स्थापितं भवति तथा तथा प्रचार-माध्यमेन निरन्तरं आक्रमणानि भवन्ति ।
हमारी होवित्जर तोपों, इशापुर राइफल फैक्ट्री में बनी मशीनगनों को श्रेष्ठ माना जाता था। हम बहुत बड़ी संख्या में एक्सपोर्ट किया करते थे। लेकिन फिर ऐसा क्या हुआ कि एक समय में हम इस क्षेत्र में दुनिया के सबसे बड़े importer बन गए? – प्रधानमंत्री @narendramodi pic.twitter.com/T6bpsWwGTy
— Hindusthan Samachar News Agency (@hsnews1948) July 18, 2022
राष्ट्ररक्षा सीमासु एव सीमितं नास्ति
सः अवदत् यत्, “स्वयं विश्वासेन भारतस्य हिताय देशे विदेशे वा हानिं कर्तुं बलानाम् प्रत्येकं प्रयासं विफलं कर्तव्यम् अस्ति।” सः अवदत् यत्, “देशस्य रक्षणार्थं अस्माभिः एकस्मिन् महत्त्वपूर्णे पक्षे एव ध्यानं दातव्यम्। भारतस्य आत्मविश्वासं, अस्माकं आत्मनिर्भरतां च आव्हानं कुर्वतां बलानाम् विरुद्धं युद्धं तीव्रं कर्तव्यम्। प्रधानमन्त्रिणा उक्तं यत् राष्ट्ररक्षा केवलं सीमासु एव सीमितं नास्ति, अपितु अतीव विस्तृता अस्ति, अतः प्रत्येकं नागरिकं तस्य विषये अवगतं कर्तुं समानरूपेण आवश्यकम्।
Self-reliance in #DefenceForces very important for #India of 21st century: #PMModihttps://t.co/9bNsNsK2LP
— DNA (@dna) July 18, 2022
‘होल आफ् द नेशन एप्रोच’ इति राष्ट्ररक्षार्थं घण्टायाः (कालः) आवश्यकता
सः अवदत् यत्, “यथा वयं आत्मनिर्भरभारतस्य कृते ‘होल आफ् द गवर्नमेंट एप्रोच’ इत्यनेन सह अग्रे गच्छामः, तथैव ‘होल आफ् द नेशन एप्रोच’ इति राष्ट्ररक्षायाः कृते घण्टायाः आवश्यकता अस्ति। सामूहिकराष्ट्रचेतना अस्ति सुरक्षा एवं समृद्धि का मजबूत आधार। प्रधानमन्त्रिणा उक्तं यत् इदानीं राष्ट्रियसुरक्षायाः कृते खतरा अपि व्यापकाः अभवन्, युद्धस्य कार्यप्रणाली अपि परिवर्तते।
आत्मनिर्भर भारत के लिए जैसे हम Whole of the Government Approach के साथ आगे बढ़ रहे हैं, वैसे ही राष्ट्ररक्षा के लिए Whole of the Nation Approach समय की मांग है। pic.twitter.com/mQPSMJJT1x
— Narendra Modi (@narendramodi) July 18, 2022
‘पूर्वं भूमि-समुद्र-आकाश-पर्यन्तमेव रक्षा कल्पिता आसीत्’ इति ।
सः अवदत् यत् पूर्वं रक्षा केवलं स्थल-समुद्र-आकाशपर्यन्तं परिकल्पिता आसीत्, परन्तु अधुना तस्य व्याप्तिः अन्तरिक्षं, साइबर-अन्तरिक्षं, आर्थिक-सामाजिक-अन्तरिक्षं च प्रति विस्तारं प्राप्नोति । प्रधानमन्त्रिणा उक्तं यत् विगत ८ वर्षेषु केन्द्रसर्वकारेण न केवलं रक्षायाः बजटं वर्धितम्, अपितु एतानि बजटानि देशे एव रक्षानिर्माणपारिस्थितिकीतन्त्रस्य विकासे उपयोगिनि भवन्ति इति सुनिश्चितं कृतम्।
नौसेना नवाचार और स्वदेशीकरण संगठन (एनआईआईओ) द्वारा नई दिल्ली में आयोजित संगोष्ठी 'स्वावलंबन 2022' में प्रधानमंत्री @narendramodi का संबोधन@rajnathsingh @indiannavy
FULL SPEECH: https://t.co/AvjB1VhWqG pic.twitter.com/5XoIKPJwES
— डीडी न्यूज़ (@DDNewsHindi) July 18, 2022
‘चतुर्-पञ्चवर्षेषु अस्माकं रक्षा-आयातं प्रायः २१ प्रतिशतं न्यूनीकृतम्’ इति ।
सः अवदत् यत् अद्य रक्षासाधनक्रयणार्थं निर्धारितस्य बजटस्य बृहत् भागः भारतीयकम्पनीभ्यः क्रयणार्थं व्यय्यते। सः अवदत् यत्, “अस्माकं रक्षाआयातं विगतचतुर्-पञ्चवर्षेषु प्रायः २१ प्रतिशतं न्यूनीकृतम् अस्ति।अद्य वयं बृहत्तमः रक्षाआयातकत्वात् बृहत् निर्यातकं प्रति तीव्रगत्या गच्छामः। रक्षाक्षेत्रे आत्मनिर्भरतां प्राप्तुं भारतीयोद्योगं शिक्षामण्डलं च संयोजयितुं अस्य सम्मेलनस्य उद्देश्यम् अस्ति।
75 indigenous technologies का निर्माण एक तरह से पहला कदम है।
हमें इनकी संख्या को लगातार बढ़ाने के लिए काम करना है।
आपका लक्ष्य होना चाहिए कि भारत जब अपनी आजादी के 100 वर्ष का पर्व मनाए, उस समय हमारी नौसेना एक अभूतपूर्व ऊंचाई पर हो: प्रधानमंत्री @narendramodi pic.twitter.com/T2Pwb8cW1f
— Hindusthan Samachar News Agency (@hsnews1948) July 18, 2022