नवदेहली। संसदस्य मानसून-सत्रम् अद्यतः आरभ्यते। संसदस्य प्रथमदिवसस्य अधिवेशनस्य आरम्भात् पूर्वं प्रधानमन्त्रिणा नरेन्द्रमोदी मीडियामाध्यमेन सम्बोधितवान्। सम्बोधनादौ मौसममुदाहृत्य उक्तवान् यत् गृहे तापः न्यूनः भविष्यति वा न वा इति न ज्ञायते। तदनन्तरं स्वसम्बोधने सः संसदं तीर्थकेन्द्रम् इति वर्णयित्वा संसदे मुक्तहृदयसंवादः भवेत् इति उक्तवान्।
WATCH: Prime Minister @narendramodi's address before the commencement of the Monsoon Session today#MonsoonSession pic.twitter.com/XyrM6Jx89O
— Prasar Bharati News Services पी.बी.एन.एस. (@PBNS_India) July 18, 2022
प्रधानमंत्री नरेन्द्र: मोदी उक्तवान् यत् देशस्य विकासाय दृढनिश्चयः आवश्यकः अस्ति। अयं संकल्पः करणीयः कालः । संकल्पेषु समर्पितेन देशाय दिशां दातुं, सदनस्य देशस्य नेतृत्वाय, सर्वेषां माननीयसदस्यानां राष्ट्रे नूतना ऊर्जाप्रवेशार्थं साधनत्वेन भवितुं च महत्त्वपूर्णम् अस्ति एतत् अधिवेशनम्। अस्मिन् सत्रे राष्ट्रपति-उपराष्ट्रपति-निर्वाचनं भवति इति कारणेन अयं सत्रः अपि महत्त्वपूर्णः अस्ति । अद्य मतदानमपि प्रचलति। अस्मिन् कालखण्डे देशे नूतनराष्ट्रपति-उपराष्ट्रपतियोः मार्गदर्शनं आरभ्यते।
Speaking at the start of Monsoon Session of Parliament. https://t.co/IvcDcLfWLK
— Narendra Modi (@narendramodi) July 18, 2022
प्रधानमंत्री मोदी उक्तवान् यत् वयं सदनं सदैव सञ्चारस्य कुशलं माध्यमं मन्यामहे। यत्र यत्र समालोचना भवति तत्र तत्र सुविश्लेषणं वा विश्लेषणं वा भवेत्। येन नीतिनिर्णयेषु सकारात्मकं योगदानं दातुं शक्यते। अहं सर्वेभ्यः सांसदेभ्यः आग्रहं करिष्यामि यत् उत्तमं चर्चां कुर्वन्तु, सदनं च अधिकं उत्पादकं कुर्वन्तु, तावत् उत्तमं भविष्यति। यतः सर्वेषां प्रयत्नात् एव गृहं उत्तमं निर्णयं करोति। अतः सदनस्य गौरवं वर्धयितुं वयं सर्वे स्वकर्तव्यं निर्वहन् कार्यं करिष्यामः।
हम हमेशा सदन को संवाद का सक्षम माध्यम मनाते हैं, जहां खुले मन से संवाद हो, खुले मन से वाद-विवाद हो, आलोचना भी हो और उत्तम प्रकार से विश्लेषण हो ताकि नीति और निर्णय में बहुत ही सकारात्मक योगदान हो सके: प्रधानमंत्री नरेन्द्र मोदी, दिल्ली@narendramodi pic.twitter.com/e3ZjHmKE8f
— Hindusthan Samachar News Agency (@hsnews1948) July 18, 2022
पीएम मोदी उक्तवान् यत् यस्मिन् समये अगस्तमासस्य १५ दिनाङ्कः आगमिष्यति तस्मिन् काले स्वतन्त्रतायै जीवनं व्यतीतवन्तः तेषां स्वप्नान् मनसि कृत्वा सदनस्य सकारात्मकरूपेण उपयोगः करणीयः इति अपि अस्माभिः मनसि स्थापनीयम्। महत्त्वपूर्णं यत् अद्यतः संसदस्य अधिवेशनम् आरभ्यते। अयं स्तरः तूफानी भविष्यति इति अपेक्षा अस्ति। संसदस्य एतत् मानसून-सत्रम् अपि विशेषम् अस्ति यतोहि राष्ट्रपतिनिर्वाचनस्य मतदानं जुलै-मासस्य १८ दिनाङ्के भवति । अस्मिन् सम्पूर्णे सत्रे १७ कार्यदिनानि सन्ति, येषु सर्वकारः सदने अनेकानि विधेयकानि प्रवर्तयिष्यति। एतेषु विचारार्थं संसदसमित्याः समक्षं प्रेषिताः ४ विधेयकाः सन्ति ।
WATCH | Prime Minister @narendramodi votes to elect the new President of India in Delhi#PresidentialElections2022 pic.twitter.com/utAUYu8Qh0
— Prasar Bharati News Services पी.बी.एन.एस. (@PBNS_India) July 18, 2022
अस्मिन् अधिवेशने ३२ विधेयकानि प्रस्तावितानि भविष्यन्ति
अस्मिन् अधिवेशने संसदस्य १८ सत्राणि भविष्यन्ति। अस्मिन् अधिवेशने प्रायः ३२ विधेयकानि प्रस्तावितानि भविष्यन्ति। एतेषु १८ विधेयकाः वादविवादं विना पारिताः न भविष्यन्ति इति संसदकार्यमन्त्री प्रह्लाद जोशी वदति। महङ्गानि, बेरोजगारी, अग्निपथ इत्यादिषु महत्त्वपूर्णविषयेषु विपक्षः सर्वकारं घेरयितुं प्रयतते। संसदस्य मानसून-सत्रस्य आरम्भात् एकदिनपूर्वं रविवासरे सर्वकारेण सर्वदलीयसभां आहूतम्, यस्मिन् विभिन्नराजनैतिकदलानां नेतारः उपस्थिताः आसन्।
Parliament Monsoon Session 2022 LIVE: PM Modi calls on MPs for open dialogue & debate
Catch all the #LIVE updates here – https://t.co/GQ2Qe6WCAn
— Republic (@republic) July 18, 2022