नवदेहली। भारते रविवासरे २०० कोटिरूप्यकाणां टीकामात्राणां आकङ्क्षा अतिक्रान्तः। केवलं ५४८ दिवसेषु एव देशे एषा महती उपलब्धिः प्राप्ता अस्ति । अस्मिन् अवसरे यूनिसेफः भारतं अभिनन्दितवान्। यूनिसेफः अवदत्, ‘कोविड-१९-टीकाकरणस्य द्विकोटि-मात्रा-प्रदानस्य उल्लेखनीय-माइल-पत्थर-प्राप्त्यर्थं भारतं यूनिसेफ-संस्था अभिनन्दनं करोति।
.@UNICEF congratulates India on reaching the remarkable milestone of administering 2 billion doses of #COVID-19 vaccination. https://t.co/FEWDojDmJM
— Abhishek Singh (@abhisheksinghDP) July 17, 2022
देशस्य नेतृत्वात् प्रेरितः समया स्वास्थ्यसेवा तथा अग्रपङ्क्तिकार्यकर्तासहितानाम् अनेकेषां अभिनेतानां अथकप्रयत्नेन एषा प्रचण्डा उपलब्धिः सम्भविता। यूनिसेफः उक्तवान्- ‘भारतवत् विशाले विविधे च देशे १८ मासेषु टीकानां द्विकोटिमात्रा सम्पन्नं करणं अपूर्वं उपलब्धिः अस्ति तथा च भारतस्य स्वास्थ्यकर्मचारिणां धैर्यस्य समर्पणस्य च प्रमाणम् अस्ति, ये महामारीनां, अशुभमौसमस्य तरङ्गैः सह बहुवारं युद्धं कृतवन्तः, कठिनभूभागस्य दुर्गमक्षेत्राणां च आव्हानानां अभावेऽपि देशस्य सर्वेषु भागेषु टीकाकरणकवरेजं प्रवर्तयितुं अथकं कार्यं कृतवान् अस्ति।
200 Crore Corona Vaccine: UNICEF congratulates India for creating a record of 200 crore COVID-19 vaccinations https://t.co/QztCJGJjPk
— Granthshala India (@Granthshalaind) July 17, 2022
वैज्ञानिकानां, स्वास्थ्यचिकित्सकानाम्, टीकानिर्मातृणां, नीतिनिर्मातृणां च परिश्रमस्य सम्मानार्थं एषः क्षणः अस्ति, येन सर्वेषां कृते टीकानां समये उपलब्धता, समानता च सुनिश्चिता अभवत् । स्वस्य योग्यजनसङ्ख्यायाः टीकाकरणस्य दृष्ट्या चालितः, सावधानीपूर्वकं योजनायाः समर्थनं कृत्वा भारतेन एतत् माइलस्टोन् सफलतया प्राप्तम्।
UNICEF congratulates India on reaching the remarkable milestone of administering 2 billion doses of COVID-19 vaccination.
Guided by the country’s leadership and the tireless efforts of many, this tremendous achievement was made possible.@UNinIndia @MoHFW_INDIA
— UNICEF India (@UNICEFIndia) July 17, 2022
उल्लेखनीयं यत् महामारीप्रतिक्रियायाः आरम्भात् एव यूनिसेफ-संस्थायाः भारतसर्वकारस्य समर्थनं कृत्वा ४१९५ तः अधिकाः विद्युत्-शीत-शृङ्खला-उपकरणानाम् क्रयणं कृत्वा आपूर्तिः कृता अस्ति यत्र वाक्-इन-कूलर, फ्रीजर, आइस-लाइन्ड् रेफ्रिजरेटर्, डीप् फ्रीजर च सन्ति अस्मिन् ६ लक्षं शीतपेटिकाः, टीकावाहकाः च आपूर्तिः अभवत् ।
On reaching the milestone of administering 2 billion doses of COVID-19 vaccination, @UNICEFIndia congratulates India & states, "The country’s leadership, relentless efforts of many actors including healthcare & frontline workers, have made this tremendous achievement possible." pic.twitter.com/P7uyDUqjNM
— Prasar Bharati News Services पी.बी.एन.एस. (@PBNS_India) July 17, 2022