
-डॉ. राजेन्द्र कुमावत:
दुग्धे कैल्शियम, प्रोटीन, नियासिन् इत्यादीनि प्रचुररूपेण दृश्यन्ते । दधिः घृतं च क्षीरस्य उपोत्पादः भवति । अतः भिन्न-भिन्न-धान्यैः सह सेवनेन अपि बहवः लाभाः सन्ति । ज्ञातव्यं, अस्य लेखस्य माध्यमेन।
दुग्ध-जायफल: जायफलस्य अन्तः प्रोटीन, रेशा, आयरन, पोटेशियम, कैल्शियम, सोडियम, जस्ता, विटामिन बी ६, सी, ए च दृश्यन्ते । दुग्धं-जायफलं च एकत्र सेवनेन उदरस्य गैसस्य, अपचस्य, अनिद्रायाः च समस्या समाप्तं भवति । जायफलस्य शोथनिवारकगुणाः सन्ति, हस्तपादयोः वेदना, शोफः च भवति चेदपि तस्य सेवनेन लाभः प्राप्यते।
विधिः… शयनागमनात् अर्धघण्टापूर्वं गृहीत्वा एककाचदुग्धे एकं जायफलं क्वाथयन्तु अथवा उष्णदुग्धे काचमध्ये जायफलचूर्णं अर्धचम्मचम् सेवन्तु।
दुग्ध-शर्करा : यदि शर्करामिष्टान्नं दुग्धेन सह मिश्रितं भवति तर्हि अनेकानां समस्यानां चिकित्सा कर्तुं शक्यते । दिनभरि श्रान्तता, रक्ताल्पता, कब्ज इत्यादिषु समस्यासु दुग्धं शर्करामिष्टान्नं च पिबन्तु। यदि भवतः लैपटॉपस्य, सङ्गणकस्य, मोबाईलस्य च स्क्रीनसमयः अधिकः अस्ति तथा च तस्य प्रभावः नेत्रयोः प्रभावं कर्तुं आरब्धवान् अस्ति तर्हि नेत्रयोः सुस्वास्थ्यस्य कृते दुग्धं शर्करा च सेवनं आरभत।
विधिः… उष्णदुग्धस्य काचस्य मध्ये शर्करामिष्टान्नस्य लघुचम्मचम् योजयित्वा शयनसमये पिबन्तु अथवा रात्रौ दुग्धे त्यक्त्वा प्रातःकाले सेवनं कुर्वन्तु।
क्षीर-मरिचम् : अयं संयोगः विचित्रः इव भासते, परन्तु शरीरस्य कृते अतीव लाभप्रदः अस्ति । कृष्णमरिचस्य वेदनानिवारणं स्मृतिवर्धनं च गुणाः सन्ति अतः चोटस्य वेदनायाः निवृत्तिः प्राप्तुं दुग्धेन सह पिबन्तु । एतदतिरिक्तं कण्ठवेदना, मसूडानां शोफः, सन्धिवेदना, न्यूनरक्तचापः, वजननियन्त्रणं च कर्तुं कृष्णमरिचं सेवनीयम् ।
विधि … कृष्णमरिचचूर्णं द्वौ चुटकीं च अर्धचम्मचम् मधुं च एकस्य क्षीरस्य काचस्य मध्ये योजयित्वा नियमितरूपेण सेवनं कुर्वन्तु।
क्षीरं-शुष्कफलं :
बादाम-दुग्धं… रोगप्रतिरोधकशक्तिं वर्धयितुं, वजनं वर्धयितुं च त्वचायाः कृते च।
अंजीर-दुग्ध… मासिकधर्मदुःखात् उपशम्, हार्मोन सन्तुलित करोतु च पाचनतन्त्रं समाधातुं ।
शुष्क दुग्ध… मुखस्य दुर्गन्धमुक्तिं कर्तुं रक्तं वर्धयित्वा मुखस्य कुरुकाः दूरं कुर्वन्तु ।
खजूर-दुग्ध… पाचनतन्त्रस्य बलम्, अस्थि स्वास्थ्ये दम्मे च लाभप्रदः ।