
इस्लामाबाद:। पाकिस्ताने महिलाः कियत् सुरक्षिताः सन्ति इति सामाजिकमाध्यमेषु वायरल् भवति एकस्मिन् विडियो मध्ये दृश्यते। देशस्य राजधानी इस्लामाबाद-नगरे एकः अज्ञातः पुरुषः पृष्ठतः मार्गस्य मध्ये बुर्का-धारिणीं पाकिस्तानी-महिलां गृहीत्वा तां उत्पीडयितुं आरब्धवान् । अस्याः घटनायाः विडियो सामाजिकमाध्यमेषु अधिकाधिकं वायरल् भवति। जियो टीवी इत्यनेन ज्ञापितं यत् अन्तर्जालमाध्यमेन एषः भिडियो स्प्लैशं करोति, यस्मिन् दृश्यते यत् इस्लामाबादनगरस्य एकस्मिन् मार्गे सा महिला गच्छति स्म, ततः एकः युवकः तां पृष्ठतः गृहीतवान्।
سیکٹر آئی 10 اسلام آباد میں حوس کے پجاری درندہ صفت شخص کی حرکت دیکھیں ۔
حکام اس پر پوری نوٹس لے۔
@ICT_Police
By @IslamabadNewz— Zobia Khurshid Raja (@ZobiaKhurshid) July 18, 2022
जियो टीवी इत्यस्य मते एषा घटना तस्मिन् दिने अभवत् यस्मिन् बुर्का-वस्त्रेण आच्छादिता महिला मार्गे गच्छन्ती दृश्यते स्म यदा पृष्ठतः अज्ञातः पुरुषः आगत्य पृष्ठतः तां गृहीतवान्। विडियोमध्ये सा महिला पुरुषं स्वतः दूरं स्थापयितुं संघर्षं कुर्वती दृश्यते, तां उत्पीडयित्वा युवकः पलायमानः दृश्यते। पाकिस्तानस्य वरिष्ठः पत्रकारः हामिद् मीरः इत्यनेन एतत् भिडियो प्रकाशितस्य ट्वीट् इत्यस्य प्रतिक्रियारूपेण उक्तं यत् एषा घटना सर्वेषां पुरुषाणां कृते अपराधिनः अन्वेष्टुं, तस्य दण्डं दातुं, अन्येषां कृते पाठं कर्तुं च आव्हानं वर्तते।
This is absolutely horrendous. Women in #Pakistan are not even safe in their homes. The cases of rapes are rising phenomenally & yet the government looks clueless. #Pakistan has failed its women.@sabizakhttps://t.co/AHZ5ifcGoG
— Sohrab Haider (@SohrabHaider7) July 7, 2022
पाकिस्ताने पूर्वं एतादृशाः घटनाः अभवन्
भवद्भ्यः वदामः यत् पूर्वं पाकिस्तानस्य मेट्रो-स्थानकस्य बहिः कतिपये पुरुषाः एकां महिलां उत्पीडयन्ति, आक्रमणं कुर्वन्ति, उत्पीडयन्ति च इति एकः विडियो वायरल् अभवत्।
गतवर्षे एकः भिडियो आगतवान् यस्मिन् पाकिस्ताने एकः टिकटोकरः आरोपितवान् यत् देशस्य स्वातन्त्र्यदिवसस्य उत्सवे अगस्तमासस्य १४ दिनाङ्के शतशः जनाः तं प्रहारं कृत्वा वायुतले क्षिप्तवन्तः। एषा घटना लाहौरनगरे अभवत् । अस्य घटनायाः एकः विडियो सामाजिकमाध्यमेषु वायरल् अभवत् यत् ग्रेटर इकबाल् पार्क् इत्यत्र जनसमूहेन तस्याः वस्त्राणि विदीर्णानि इति महिलायाः प्रहारः कृतः इति दावितम्।
This is d status of women in #Pakistan!!
'This is d university of Shaheed Benazir Bhutto & girls are not safe here. If I would not have survived today they would have killed me & would have said that 'Dr. #ParveenRind died of suicide.'Dat is what they have done earlier.'#Justice pic.twitter.com/6NqEBJ15m4— Naved Baloch (@NavedBaloch2) February 10, 2022
पाकिस्ताने महिलायौनहिंसा वर्धमाना अस्ति
पाकिस्ताने ७० प्रतिशताधिकाः महिलाः कार्यस्थले उत्पीडनस्य शिकाराः भवन्ति, तेषां दुर्दशायाः अन्तः नास्ति इति समाचाराः वदन्ति। महिलाधिकारार्थं कार्यं कुर्वन्त्याः एनजीओ-संस्थायाः व्हाइट् रिबन् पाकिस्तान् इत्यनेन संगृहीताः आँकडा: दर्शयन्ति यत् २००४ तः २०१६ पर्यन्तं ४७३४ महिलाः यौनहिंसायाः सामनां कृतवन्तः । अद्यतने पाकिस्तानसर्वकारेण “कार्यस्थले उत्पीडनस्य विरुद्धं संरक्षणम् (संशोधनविधेयकम्), २०२२” इति पारितं संशोधनं च कृतम् अस्ति ।
पाकिस्ताने कुलकार्यकर्तृमहिलानां अनुपातः अन्तिमेषु वर्षेषु वर्धितः, परन्तु देशः महिलानां मनोवैज्ञानिक-शारीरिक-यौन-उत्पीडनस्य विषयेण सह संघर्षं कुर्वन् अस्ति यत् तेषां सुरक्षित-गतिशीलतां बाधते, तेषां कार्यं कर्तुं बहिः गन्तुं च निवारयति ।
Another incident of openly molesting and eve teasing women on the busy streets of Lahore…
This is how safe Women in #Pakistan are pic.twitter.com/Tw4g6EJqm0— Aneesa baloch (@Aneesabaloch6) August 24, 2021