
नवदेहली। भारत-चीन-देशयोः सैन्यवार्तायाः १६ तमे चक्रस्य कालखण्डे पूर्वी-लद्दाख-नगरे सीमा-विवाद-सम्बद्धानां विषयाणां समाधानार्थं अनुबंध च समान विषये परस्पर सहमति न भवितुं शक्यते स्म । परन्तु एतेषां विषयाणां शीघ्रं समाधानं ज्ञातुं द्वयोः देशयोः वार्ता निरन्तरं कर्तुं सहमतिः अभवत्। रविवासरे द्वयोः देशयोः सेनानां मध्ये १६ तमे चक्रस्य वार्तायां एतत् सम्मतम् आसीत्।
India China issue joint statement after military level talks. pic.twitter.com/K280CZov4v
— Anal Roy (@AnalRoy16) July 19, 2022
भारत-चीन-सेनानां संयुक्त-वक्तव्य-अनुसारं लम्बित-विषयाणां समाधानेन क्षेत्रे वास्तविक-नियन्त्रण-रेखायां (एलएसी) शान्ति-व्यवस्था-पुनर्स्थापनार्थं च द्वयोः देशयोः मध्ये च शान्ति-व्यवस्थायाः पुनर्स्थापने साहाय्यं भविष्यति इति पुनः पुष्टिः कृता अस्ति। द्विपक्षीयसम्बन्धेषु अपि प्रगतिः भविष्यति। आधिकारिकस्रोतानां अनुसारं सैन्यवार्तायां भारतेन चीनदेशः पूर्वी लद्दाखस्य सर्वेभ्यः अद्वन्द्वस्थानेभ्यः शीघ्रं सैनिकाः निष्कासयितुं आह तथा च २०२० तमस्य वर्षस्य एप्रिलमासे सैन्यविरोधस्य आरम्भात् पूर्वं यथास्थितिपुनर्स्थापनं अपि याचितम्।
The two sides agreed to stay in close contact and maintain dialogue through military and diplomatic channels@manjeetnegilive https://t.co/Rn0q15UVUz
— IndiaToday (@IndiaToday) July 18, 2022
संयुक्तवक्तव्ये उक्तं यत् पूर्वी लद्दाखस्य स्थलसीमायां सुरक्षां स्थिरतां च स्थापयितुं तथा च “निकटसम्पर्कं” स्थापयितुं सैन्य-कूटनीतिक-माध्यमेन संवादं निरन्तरं कर्तुं च पक्षद्वयं सहमतम् अस्ति। महत्त्वपूर्णं यत् पूर्वी लद्दाखस्य वास्तविकनियन्त्रणरेखायां (एलएसी) ५० तः ६० सहस्राणि सैनिकाः उभयदेशेषु नियोजिताः सन्ति ।
वार्तायां भारतीयपक्षस्य नेतृत्वं लेह-नगरस्य १४-कोर्-कमाण्डरः लेफ्टिनेंट जनरल् अनिन्द्या सेन्गुप्तः आसीत्, चीनी-दलस्य नेतृत्वं दक्षिण-झिन्जियाङ्ग-सैन्य-मण्डलस्य प्रमुखः मेजर जनरल् याङ्ग-लिन् आसीत् द्वयोः देशयोः मध्ये सैन्यवार्तायाः १५ तमे चक्रं मार्चमासस्य ११ दिनाङ्के अभवत्, तस्य विवादनिराकरणे सफलता न प्राप्ता ।
India, China issue joint statement after 16th round of military talks | Catch the day's latest news and updates: https://t.co/UXkVJfjL8O pic.twitter.com/jKt7lt8jj2
— Economic Times (@EconomicTimes) July 18, 2022
महत्त्वपूर्णं यत् भारत-चीन-सेनायोः मध्ये लद्दाख-सीमा-विरोधः २०२० तमस्य वर्षस्य मे-मासस्य ५ दिनाङ्के पङ्गोङ्ग-सरोवर-क्षेत्रे हिंसक-सङ्घर्षस्य अनन्तरं आरब्धः । ततः परं द्वयोः देशयोः क्रमेण सहस्राणि सैनिकाः अपि च गुरुशस्त्राणि च गृहीत्वा एलएसी इत्यत्र स्वस्य परिनियोजनं वर्धितम् । देशेषु ५०,००० तः ६०,००० यावत् सैनिकाः गुरुशस्त्रैः सह नियोजिताः सन्ति ।
India China Military News PLA troops carried out a military exercise over Pangong Lake. Chinese army did military exercise on Pangong Lake, after 16th Corps commander level talks, is this the new move of the dragon https://t.co/lWpnaz6x92
— Rajesh Roy Editing (@EditingRoy) July 19, 2022