नवदेहली। भारतस्य प्रायः प्रत्येकं राज्यं प्रति मानसूनः प्राप्तः अस्ति । अनेकेषु राज्येषु प्रचण्डवृष्टिः भवति । परन्तु बहुषु स्थानेषु जनाः अद्यापि वर्षायाः प्रतीक्षां कुर्वन्ति। एतत्सर्वं मध्ये भारतीयमौसमकेन्द्रेण (आईएमडी) विभिन्नराज्येषु वर्षाणां विषये सूचनाः दत्ताः सन्ति ।
19 July. Today's Weather forecast India 🌞🌇🌆
Follow @InMetInfo#Hyderabad #Chennai #Bangalore #Mumbai #India #Vizag #summer #WeatherForecast#WeatherUpdate #weathertoday #weatherindia #indiaweathertoday#india #indiaweather #rain #indianweather pic.twitter.com/xugg1ju32i
— InMetInfo (@InMetInfo) July 18, 2022
आईएमडी इत्यनेन उक्तं यत्, अग्रिमत्रिदिनानि यावत् जम्मू-कश्मीर:, हिमाचलप्रदेश: एवं उत्तराखंडम् इति एकान्ततः व्यापकं प्रकाशं मध्यमं च वर्षा विकीर्णतः मध्यमपर्यन्तं वर्षा च एकान्ते स्थानेषु अत्यन्तं सम्भाव्यते । तन्त्रेन अन्यस्मिन् ट्वीट् मध्ये भारतीयमौसमकेन्द्रेण इत्यनेन उक्तं यत्, “आगामिषु ३ दिवसेषु पश्चिमराजस्थानस्य उपरि पृथक्कृतप्रचण्डवृष्ट्या सह विस्तृता लघुमध्यमवृष्टिः अत्यन्तं सम्भाव्यते तथा च आगामिषु २ दिवसेषु पूर्वराजस्थानस्य उपरि पृथक्कृतलघुमध्यमवृष्टिः अतीव सम्भाव्यते।
यूपी-बिहार में कब होगी झमाझम बारिश, मौसम विभाग ने इन राज्यों के लिए जारी ऑरेंज अलर्ट#WeatherUpdate #weather #rain #Monsoon https://t.co/bZK3tiOduw
— India.com (हिन्दी) (@IndiacomNews) July 19, 2022
आईएमडी अनुसारे अग्रिम २ दिवसेषु अरुणाचल प्रदेश: असम:, मेघालय:, नागालैण्ड:, मणिपुर:, मिजोरम: च त्रिपुरायाम् अत्यन्तं व्यापकं मध्यमवृष्टिः प्रचण्डपातैः सह सम्भाव्यते। अपि च, २०२२ तमस्य वर्षस्य जुलै-मासस्य १८ तः २० दिनाङ्कपर्यन्तं अस्मिन् प्रदेशे अत्यन्तं अधिकवृष्ट्या सह व्यापकवृष्टिः सम्भाव्यते ।
Massachusetts weather: Heavy rain and thunderstorms possible, and ‘an isolated tornado also can’t be ruled out,’ officials say https://t.co/Y2CVTTLzJz
— TOI News – TOI.News – Latest News, Breaking News (@TOINewsIndia) July 19, 2022
उल्लेखनीयम् यत् महाराष्ट्रस्य अरुणाचलप्रदेशस्य च अनेके मण्डलानि अपि आगामिनि ३ तः ४ दिवसान् यावत् ऑरेन्ज् अलर्ट् इत्यत्र स्थापितानि सन्ति। इतोऽन्यत् मंगलवासरात् अर्थात् १९ जुलाईतः उत्तरपश्चिमभारतस्य उपरि वर्षाक्रियाशीलता वर्धयितुं शक्यते। अपरं तु आईएमडी इत्यनेन दिल्ली-नगरस्य वर्षाणां विषये भविष्यवाणी कृता यत् २० जुलै-दिनाङ्कात् पुनः वर्षा वर्धयितुं आरभेत इति। राजधानीयां २० जुलैतः २३ दिनाङ्कपर्यन्तं लघुतः मध्यमपर्यन्तं वर्षा भविष्यति इति पूर्वानुमानं कृतम् अस्ति ।
🎵⚡Sound on! What a powerful thunder!
VC: Bhupendra Arya Carpenter in Barkheda Panth of Malhargarh tehsil in Mandsaur district, MP#MadhyaPradesh #monsoon #weather #monsoon2022 pic.twitter.com/SVzpQwMPqr
— Weather & Radar India (@WeatherRadar_IN) July 18, 2022
मौसमविभागस्य अनुसारं दिल्ली-नगरस्य परितः मानसून ट्रफ इत्येतत् प्रचलति । २० जुलै दिनाङ्के दिल्लीनगरस्य समीपे एव भविष्यति। अनेन कारणेन वृष्टिवृद्धेः सम्भावना वर्तते । जुलै २० दिनाङ्कात् २३ दिनाङ्कपर्यन्तं राजधानीयाः विभिन्नेषु भागेषु वर्षा भवितुं शक्यते । विशेषज्ञानाम् मते जुलैमासे राजधानीयां वर्षा सामान्यस्य परितः भवितुं शक्नोति। सामान्यापेक्षया अधिकवृष्टेः सम्भावना न्यूना भवति।
👋🇮🇳Good Morning! Rains bring milder temperatures to almost all of India. How about your town? Check now: https://t.co/9x2QvNQk6D#weatherforecast #india #monsoon2022 pic.twitter.com/AKrGFlIcgU
— Weather & Radar India (@WeatherRadar_IN) July 18, 2022