नवदेहली। देशे वानरचेचकस्य द्वितीयः प्रकरणः प्राप्तः अनन्तरं केन्द्रसर्वकारः सतर्कः अभवत्। अन्तर्राष्ट्रीयविमानस्थानकेषु बन्दरगाहेषु च प्रवेशबिन्दुषु (POE) स्वास्थ्यक्रियाकलापानाम् समीक्षायै केन्द्रेन समीक्षासभा आयोजिता। केन्द्रसर्वकारेण विमानस्थानकेषु, बन्दरगाहेषु च स्क्रीनिङ्ग् कर्तुं निर्देशाः दत्ताः सन्ति। येन वानरचेचकरोगिणः समये एव चिन्त्य चिकित्सां कर्तुं शक्यन्ते। अस्मिन् समागमे विमानस्थल, बंदरगाह स्वास्थ्य अधिकारी च क्षेत्रीय कार्यालया क्षेत्रीय निदेशका प्रवृत्ताः आसन्।
स्वास्थ्य-परिवारकल्याणमन्त्रालयेन उक्तं यत् राज्यानां, विमानस्थानकानाम्, बन्दरगाहानां च स्वास्थ्याधिकारिभ्यः सल्लाहः दत्तः यत् ते सर्वेषां अन्तर्राष्ट्रीययात्रिकाणां स्वास्थ्यपरीक्षणं सुनिश्चितं कुर्वन्तु येन वानरचेचकरोगस्य जोखिमः न्यूनीकर्तुं शक्यते। केन्द्रीयस्वास्थ्यमन्त्रालयस्य ‘बनरचेचकरोगस्य प्रबन्धनार्थं मार्गदर्शिकाः’ इत्यस्य अनुसारं वानरचेचकरोगस्य चिकित्सकीयप्रबन्धनस्य चिकित्सायाः च सल्लाहः दत्तः अस्ति।
Health Ministry reviews functioning of health screening of international travellers arriving in India at airports and ports. #monkeypox pic.twitter.com/yvMRuWV6JA
— All India Radio News (@airnewsalerts) July 18, 2022
अपि च, अन्तर्राष्ट्रीयबन्दरगाहेषु विमानस्थानकेषु च आप्रवासनादिभिः अन्यैः एजेन्सीभिः सह समन्वयं कर्तुं सल्लाहः दत्तः, तदतिरिक्तं एतत् सुनिश्चितं कर्तुं यत् बन्दरगाहस्य विमानस्थानकस्य च कृते निर्धारिताः चिकित्सालयसुविधाः सन्ति, यदि कोऽपि संक्रमितः दृश्यते तर्हि समये रेफरलार्थं, पृथक्करणार्थं च।
भवद्भ्यः वदामः यत् अद्य देशे द्वितीयः वानरचेचकरोगस्य पुष्टिः अभवत्। केरलस्य स्वास्थ्यमन्त्री वीणा जार्जः सोमवासरे अवदत् यत् गतसप्ताहे दुबईतः राज्यम् आगतः ३१ वर्षीयः पुरुषः वानरचेचकरोगेण पीडितः अस्ति। एतस्मात् पूर्वमपि केरलात् एव वानरचेचकप्रकरणं प्रकाशमागतम् आसीत् ।
After 2 Monkeypox Cases, Centre Calls For Strict Screening Of Passengers At Airports And Ports#MonkeypoxVirushttps://t.co/9uwbRf7cST
— ABP LIVE (@abplive) July 18, 2022
राज्ये तथा देशेऽयं द्वितीया वानरपर्कः इति उक्तवान् । स्वास्थ्यमन्त्री उक्तवान् यत् १३ जुलै दिनाङ्के केरलनगरं प्राप्तः रोगी कन्नूर-नगरस्य निवासी अस्ति, तत्रत्ये परियाराम-चिकित्सा-महाविद्यालये चिकित्सां कुर्वन् अस्ति। सः अवदत् यत् व्यक्तिस्य स्वास्थ्यस्य स्थितिः स्थिरः अस्ति। स्वास्थ्यमन्त्री अपि अवदत् यत् ये सर्वे रोगिणा सह निकटसम्पर्कं कुर्वन्ति स्म तेषां निकटतया निरीक्षणं क्रियते।
महत्त्वपूर्णं यत् गुरुवासरे पूर्वं देशे प्रथमः वानरचेचकस्य प्रकरणः ज्ञातः आसीत्। तदनन्तरं केरलदेशं प्रति केन्द्रीयदलं प्रेषितम् । प्रथमः रोगी संयुक्त अरब अमीरात् (UAE) तः १२ जुलै दिनाङ्के प्रत्यागतवान् आसीत् । केरलदेशे वानरचेचकस्य प्रकरणाः प्राप्ताः इति कारणेन तिरुवनन्तपुरम्, कोच्चि, कोझीकोडे, कन्नूर-अन्तर्राष्ट्रीयविमानस्थानकेषु हेल्प-डेस्काः आरब्धाः सन्ति। विश्वे वर्धमानं वानरचेचकप्रकरणं दृष्ट्वा भारतेन मेमासे एव वानरचेचकस्य निवारणार्थं मार्गदर्शिकाः सज्जीकृताः आसन् ।
#Monkeypox: After India reported two monkeypox cases, the Union Ministry of Health and Family Welfare on Monday reviewed the functioning of health screening of international travellers arriving in India at airports and ports. pic.twitter.com/5AoSS9zvJb
— First India (@thefirstindia) July 18, 2022