
नवदेहली। सर्वोच्चन्यायालयेन मंगलवासरे भाजपा पूर्वप्रवक्तुः नुपुरशर्मा इत्यस्य याचिकायाः सुनवायी कृता, यत्र विभिन्नजिल्हेषु विभिन्नानां प्राथमिकी-प्रकरणानाम् एकत्र विलयं कर्तुं प्रयत्नः कृतः। श्रुत्वा न्यायालयेन सर्वेभ्यः पक्षेभ्यः सूचना जारीकृता, नुपुरशर्मा इत्यस्य १० अगस्तपर्यन्तं ग्रहणं प्रतिषिद्धम् अस्ति अर्थात् स्थगितम्। सर्वोच्च न्यायालय: अगस्त १० यावत् केन्द्र-राज्य च नुपुर: अतिरिक्त शपथपत्रं याचितम् अस्ति। अस्मिन् कालखण्डे गिरफ्तारी वा किमपि कार्यवाही प्रतिषिद्धा अस्ति । अधुना न्यायालयः अग्रिमे अगस्तमासस्य १० दिनाङ्के अस्य विषयस्य श्रवणं करिष्यति।
#Update
नूपुर शर्मा की गिरफ्तारी पर सुप्रीम कोर्ट ने 10 अगस्त तक रोक लगाई। pic.twitter.com/Zm5ePBzTQY— Hindusthan Samachar News Agency (@hsnews1948) July 19, 2022
सूचयामः यत् नूपुरेण सोमवासरे सर्वोच्चन्यायालये प्रस्तावः कृतः, तस्याः निवृत्तयाचिकायाः पुनर्स्थापनार्थं च अनुरोधः कृतः आसीत्। नूपुरशर्मा इत्यस्य वकीलः मनिन्दरसिंहः अद्य न्यायालये अवदत् यत् नूपुरस्य जीवनं गम्भीरं संकटे अस्ति, सा किमपि मूल्येन भिन्न-भिन्न-उच्चन्यायालयेषु गन्तुं न शक्नोति, अतः सर्वोच्चन्यायालये एव सुनवायी कर्तव्या। तदनन्तरं न्यायालयेन सर्वेभ्यः पक्षेभ्यः सूचनां निर्गच्छन् अग्रिमसुनवायीयै अगस्तमासस्य १० दिनाङ्कः निर्धारितः अस्ति।
'Will correct…':SC protection to Nupur Sharma from arrest in Prophet row https://t.co/pfkBkih6nt
— Hindustan Times (@HindustanTimes) July 19, 2022
पूर्वं अधिवक्ता मनिन्दरसिंहः नुपुरशर्मापक्षं न्यायालये स्थापयति स्म। नूपुरशर्मा इत्यस्य उद्धृत्य तस्य वकीलः न्यायालये अवदत् यत्, ‘अधुना अस्मिन् विषये नूतनाः विकासाः अभवन्।’ नूतनाः धमकाः आगच्छन्ति। अद्य एकः समाचारः आगतः यस्मिन् नुपुरस्य नम्बरः पता च साझाः कृता इति चर्चा अभवत्। मम जीवनं गम्भीरं संकटे अस्ति। मम विरुद्धं आपराधिक-अपराधस्य विषये बहवः एफआईआर पत्राणि अभवन् । पश्चिमबङ्गदेशे ३-४ अधिकानि प्राथमिकीपत्राणि पञ्जीकृतानि सन्ति।
सर्वोच्चन्यायालये नूपुरस्य याचिकायाः सुनवायीयाम् अपि पटना आतङ्कमॉड्यूलस्य उल्लेखः अभवत्। फुलवारीशरीफतः गृहीतः अथरः प्रश्नोत्तरस्य समये स्वीकृतवान् यत् नूपुरस्य गृहे आक्रमणस्य योजना आसीत्। नुपुरस्य पत्रसङ्केतः व्हाट्सएप समूहा: प्रसारितं भवति स्म । नुपुरस्य वकिलः अपि एतत् प्रकरणं न्यायालयस्य समक्षं स्थापयति स्म।
#SupremeCourt grants protection to #NupurSharma, issues notice to Govt and others https://t.co/bXDwJRmR8I
— Organiser Weekly (@eOrganiser) July 19, 2022