
जयपुर: । राजस्थानस्य श्रीगङ्गनगरमण्डले सीमासुरक्षाबलस्य (BSF) कर्मचारिभिः गृहीतस्य पाकिस्तानस्य घुसपैठस्य प्रश्नोत्तरे आश्चर्यजनकाः खुलासा: अभवन्। वयं सूचयामः यत् बीएसएफ इत्यनेन एकः पाकिस्तानी नागरिकः गृहीतः यः नूपुरशर्मा इत्यस्य वधस्य अभिप्रायेन अन्तर्राष्ट्रीयसीमाम् अतिक्रमितुं प्रयतमानोऽभवत्।
एतावता कृता अन्वेषणेन ज्ञातं यत् नूपुरशर्मा इत्यस्य वधार्थं पाकिस्तानी नागरिकः भारतम् आगतः आसीत्। २४ वर्षीयः अभियुक्तः रिजवान अशरफः पाकिस्तानस्य पञ्जाबस्य बहौद्दीनमण्डलस्य निवासी अस्ति। बीएसएफ-पक्षस्य शीघ्रतायाः कारणात् हिन्दुमलकोट-क्षेत्रस्य खखान-नाका-स्थले भारतीय-सीमायां प्रवेशं कुर्वन् गृहीतः । गुप्तचरसंस्थानां प्रश्ने अन्तःप्रवेशकः सः नूपुरशर्मायाः वधार्थं षड्यंत्रं कृतवान् इति स्वीकृतवान् अस्ति।
#BREAKING Pak intruder wanted to kill Nupur Sharma, #AlertBSF caught him on border.
#TejRan #NupurSharma #SriGanganagar pic.twitter.com/wU9xzosMyM— satish sharma (@ImsatishsSharma) July 19, 2022
प्रारम्भिक जिज्ञासा हेतु अस्मिन् समये रिजवानः स्वीकरोति यत् पाकिस्तानस्य मण्डीबहौद्दीनमण्डले नूपुरे मुल्ला-उलेमा-जनानाम् एकः समागमः अभवत् यस्मिन् नूपुरशर्मा-महोदयस्य वक्तव्यस्य निन्दा कृता। उलेमानां कथनानां आच्छादनेन सः नूपुरशर्मायाः वधस्य योजनां कृत्वा भारतस्य सीमां प्राप्तवान् । तस्मिन् एव काले पाकिस्तानी-अनुप्रवेशकः सीमायां गृहीतः अभवत् ततः परं बीएसएफ-सङ्घः सतर्क-मोड-मध्ये आगतः अस्ति । रिजवान अशरफ इत्यस्य प्रश्नोत्तरस्य अनन्तरं सपा वदति यत् तस्य भारतम् आगमनस्य उद्देश्यं नूपुरशर्मा इत्यस्य वधः आसीत्। नबी मोहम्मदस्य विषये नूपुरशर्मा इत्यस्य वक्तव्यस्य अनन्तरं सः आहतः इति रिजवानः सुरक्षासंस्थायाः समीपे अवदत्। मौलवीनां समागमानन्तरं सः भारते घुसपैठं कृत्वा नूपुरशर्मायाः वधार्थं दृढनिश्चयः आसीत् ।
#BREAKING
Pakistan infiltrator caught at Hindumalkot border in Sriganganagar district came to kill Nupur Sharma. 11 inch long knife and map found Revealed after the arrest by #AlertBSF #NupurSharma #SriGangaNagar
| #TheSaviours | pic.twitter.com/s3JkrJHskN— The Saviours (@TheSaviours3) July 19, 2022
एषा रिज्वानस्य योजना आसीत्
भारतप्रवेशानन्तरं रिजवानः श्रीगङ्गानगरात् अजमेरदर्गानगरं गन्तुम् इच्छति स्म । अजमेर-दरगाह-नगरे चादर-प्रदानं कृत्वा तस्य नुपुर-शर्मा-वधस्य योजना आसीत् । गृहीतस्य पाकिस्तानस्य नागरिकस्य कृते छूराः, खाद्यपदार्थाः, मानचित्रं, धार्मिकपुस्तकानि च प्राप्तानि सन्ति। तस्मिन् एव काले सर्वोच्चन्यायालयेन अद्य नुपुरशर्मा इत्यस्य याचिकायाः सुनवायी कृता यत् विभिन्नेषु जिल्हेषु भिन्नभिन्नप्रकरणानाम् एकीकरणं कर्तुं अनुरोधः कृतः।
Youth came from Pakistan to k!ll Nupur Sharma, caught by BSF on the border in Rajastha…#AlertBSF #TeJran #BJPCaresForTelangana #SudhirChaudharyAajTak #Pushpa3 pic.twitter.com/Vf2Zo38uWQ
— ®️Rahul Attari 🇮🇳 (@AttariRahul) July 19, 2022
श्रुत्वा न्यायालयेन सर्वेभ्यः पक्षेभ्यः सूचना जारीकृता, नुपुरशर्मा इत्यस्य गिरफ्तारी १० अगस्तपर्यन्तं स्थगितम्। सर्वोच्च न्यायालये अगस्त १० यावत् केन्द्र-राज्य एवं नुपुर इति अतिरिक्त शपथ-पत्र अन्विष्ट अस्ति। अस्मिन् कालखण्डे गिरफ्तारी वा किमपि कार्यवाही प्रतिषिद्धा अस्ति । अधुना न्यायालयः अग्रिमे अगस्तमासस्य १० दिनाङ्के अस्य विषयस्य श्रवणं करिष्यति। सूचयामः यत् नूपुरेण सोमवासरे सर्वोच्चन्यायालये प्रस्तावः कृतः, तस्याः निवृत्तयाचिकायाः पुनर्स्थापनार्थं च अनुरोधः कृतः आसीत्।
Pakistan based Intruder who had come to K!ll #NupurSharma caught by BSF from #SriGangaNagar Border.#TeJran #jeru #JEEAspirantsFutureMatters #KaranKundrra @NupurSharmaBJP @AmitShah pic.twitter.com/mmjjbIgbha
— brijbhushan goraya (@brijbhushangor1) July 19, 2022