
नवदेहली। नूपुरशर्मा-पश्चात् अधुना भाजपा-पक्षस्य फायर-ब्राण्ड्-नेता गिरिराजसिंहः अपि आतङ्कवादिनः लक्ष्यं प्राप्तवान् अस्ति । आईबी इत्यस्य एकस्मिन् प्रतिवेदने दावितं यत् अनेके भाजपानेतारः आतङ्कवादिनः लक्ष्यं प्राप्नुवन्ति। एतेषां शीर्षे गिरिराजसिंहस्य नाम कथ्यते।
#GirirajSingh among top #BJP leaders on hit list of terror outfit Islamic State Khorasan, warns IBhttps://t.co/9ck5DtAYYZ
— India TV (@indiatvnews) July 20, 2022
एषा सूचना केन्द्रीयगृहमन्त्रालयेन अपि निर्गतवती अस्ति। आतङ्कवादी संस्था इस्लामिक स्टेट् खोरासान इत्यनेन स्वस्य पत्रिकायाः नूतने संस्करणे भाजपाविरुद्धे आक्रमणस्य विषये लिखितम्। आक्रमणस्य विषये लिखित्वा अयं आतङ्कवादी संस्था स्वस्य ट्विट्टर्-हैण्डल् इत्यत्र अपि तत् साझां कृतवान् अस्ति । भवद्भ्यः वदामः यत् गिरिराजसिंहस्य एतस्मात् पूर्वमपि दूरभाषेण धमकीः प्राप्ताः।
BJP's Fire Brand Leader Giriraj Singh On Target Of Terroristshttps://t.co/3RWGeK3u7z
— The National Bulletin (@TheNationalBul1) July 20, 2022
सः स्वस्य तीक्ष्णवाक्यानां कारणेन शीर्षकेषु एव तिष्ठति।
गिरिराजसिंहः तेषु कतिपयेषु भाजपानेतृषु अन्यतमः अस्ति ये तीक्ष्णवक्तव्यैः प्रसिद्धाः सन्ति। अधुना एव सः जातिगणनाविषये अपि वक्तव्यं दत्तवान् आसीत् । जातिगणना विषये केन्द्रीयमन्त्री गिरिराजसिंहः अवदत् यत् अस्माकं जातिगणनायां किमपि प्रकारेण आपत्तिः नास्ति, परन्तु अल्पसंख्याकानां जातिः लिखितव्या।
गिरिराज सिंह, अश्विनी चौबे, संजय जायसवाल…आतंकियों की हिट लिस्ट में हैं ये बिहार BJP के ये नेता https://t.co/Fg6pPxPFDD #GirirajSingh
— NBT Bihar (@NBTBihar) July 20, 2022
गिरिराजसिंहः अवदत् यत् यदि अस्मिन् जनगणने बाङ्गलादेशिनः अपि च १९९१ तमे वर्षे चिह्निताः जनाः गण्यन्ते तर्हि ते तस्य विरोधं करिष्यन्ति। गिरिराज सिंह महोदये अधिकांश कथनेषु भवन्तः हिन्दू मुस्लिमस्य कोणं द्रष्टुं प्राप्नुवन्ति। हिन्दुत्वसम्बद्धं किमपि प्रति गिरिराजसिंहः आग्रहपूर्वकं प्रतिक्रियां ददाति। पूर्वं रामनवमी-हनुमान-जयन्ती-योः शोभायात्रायाः उपरि आक्रमणानां विषये वदन् सः उक्तवान् आसीत् यत् यदि रामनवमी-हनुमान-जयन्ती-योः शोभायात्रायाः शोभायात्रायाः वा शोभायात्रायाः वा अत्र बहिः न नीयते तर्हि बाङ्गलादेश-अफगानिस्तान-पाकिस्तान-देशेषु वा अन्येषु वा बहिः गमिष्यति वा इति देशेषु ।
https://t.co/DVnr0ZO2oNनुपूर शर्मा #NupurSharma के बाद अब बीजेपी के फायर ब्रांड नेता गिरिराज सिंह #GIRIRAJSINGH भी आंतकियों #Terrorists के निशाने पर आ गए हैं। IB की एक रिपोर्ट में दावा किया गया है कि #BJP के कई नेता #ISIS आतंकियों के निशाने पर हैं।इनमें सबसे ऊपर नाम गिरिराज सिंह
— Pro Indian (@_ProIndian) July 20, 2022
सः अवदत् यत्, “अहं तान् सर्वान् देशस्य जनान् पृच्छितुम् इच्छामि ये देशे धार्मिकं हिस्टीरिया प्रसारयन्ति तथा च यदा तथाकथितधर्मनिरपेक्षपक्षस्य जनाः धर्मनिरपेक्षं वदन्ति तदा गङ्गा जमुनी तहजीबः अस्ति।” अद्यपर्यन्तं कदापि मुहर्रम-शोभायात्रायाः उपरि आक्रमणं न जातम् । कश्चित् कथयतु एते एव जनाः भारते शरिया-कानूनम् आनेतुं इच्छन्ति। एते एव जनाः देशस्य विनाशं विनाशं च कर्तुम् इच्छन्ति । एते जिन्नायाः डीएनए सन्ति। ओवैसी वा अन्ये केचन जनाः वा।”
आतंकियों के निशाने पर कितने बीजेपी नेता?
केद्रीय मंत्री गिरिराज सिंह को कौन धमका रहा है?#BJP #GirirajSingh #Bihar
https://t.co/Rqvzwy0Vhj— India TV Hindi (@IndiaTVHindi) July 20, 2022