नवदेहली। चीनदेशः भूटानदेशस्य आक्रमणस्य षड्यंत्रपूर्णयोजनायां द्रुतं गच्छति। एतत् तथ्यं तदा तदा प्रकाशमानं भवति स्म। सः भूटानस्य डोक्लाम-समीपे सम्पूर्णान् ग्रामान् निवसितवान् अस्ति । अमेरिकनकम्पन्योः उपग्रहचित्रेषु पुनः ज्ञातं यत् चीनदेशेन ग्रामद्वये बहवः गृहाणि निर्मिताः। एतत् तदेव स्थानं यत्र भारतेन २०१७ तमे वर्षे सैन्यसङ्घर्षे पुनः धक्कायितम्। अद्यतनउपग्रहचित्रेषु ज्ञातं यत् चीनदेशः भूटानस्य आमो चू उपत्यकायां डोक्लाम-ग्रामात् ९ कि.मी दूरे निवसति।
#China has built a full-fledged village in remote Bhutanese territory near #Doklamhttps://t.co/qg7wLOYJhi
— TibetanReview (@TibetanReview) July 20, 2022
ज्ञायते यत् चीनदेशेन अस्य ग्रामस्य नाम पाङ्गडा इति कृतम् । अस्य ग्रामस्य निर्माणस्य चित्राणि प्रथमवारं २०१९ तमस्य वर्षस्य नवम्बरमासे प्रकाशितानि आसन् । परन्तु अद्यतन उपग्रहचित्रेषु दृश्यते यत् अद्यत्वे अस्मिन् ग्रामे जनाः निवसन्ति। न केवलं ते सम्पन्नाः सन्ति, तेषां काराः गृहेभ्यः बहिः निरुद्धाः सन्ति । पाङ्गडा-नगरस्य समीपे अमोचु-नद्याः पार्श्वे एकः ‘अल् वेदर-रोड्’ गच्छति । अयं मार्गः चीनदेशेन अपि भूटानस्य भूमिं अतिक्रम्य निर्मितः अस्ति । अयं क्षेत्रः चीनपक्षतः भूटानस्य अन्तः प्रायः १० कि.मी.।
Chinese salami slicing of northern Bhutanese territory starting in 2016 – way before Doklam .
👀We only started to care when it reached near our border at doklam
Chinese inside Bhutan. Green line is the Bhutan – China border . Red line is Chinese road construction + bases. pic.twitter.com/0pESix1D8V
— Mukambo1987 (@mukambo1987) July 20, 2022
भूटानदेशेन कब्जितेषु एतेषु क्षेत्रेषु ड्रैगनः ग्रामान्, पक्के मार्गान् च निर्माति । चीनदेशेन कब्जितस्य भूटानस्य विशालक्षेत्रात् आमो चू उपत्यका प्रायः त्रिंशत् कि.मी दूरे अस्ति । एतत् एव क्षेत्रं यत्र गतवर्षे चीनदेशः गुप्तरूपेण कब्जां कृतवान् इति कथ्यते। भारतस्य सुरक्षासंस्थाः चीनदेशस्य सीमाक्षेत्रेषु एतादृशानां कार्याणां विषये दीर्घकालात् दृष्टिम् आचरन्ति। चीनदेशेन कब्जिताः क्षेत्राणि भूटानस्य भवेयुः, परन्तु एतेषु विकासेषु भारतस्य चिन्ता असामान्यं न भवति । अमो चू उपत्यकायां ग्रामाणां निवेशनस्य अर्थः आसीत् यत् चीनस्य सेना सहजतया डोक्लाम-पठारं प्राप्तुं शक्नोति स्म । ततः चीनस्य भारतस्य संवेदनशीलसिलिगुरी-गलियारे प्रवेशः सुलभः भवितुम् अर्हति ।
Satellite images expose China's policy of salami slicing and grabbing neighbor's territories. China has constructed a village in East of the Doklam plateau on the Bhutanese side.
China has been illegally ramping up infrastructure to intimidate neighbor nations. pic.twitter.com/Am9vWYsDCe— Stanzin Dorje (@StanzinDorje5) July 20, 2022
अयं गलियारा रणनीतिकदृष्ट्या अतीव महत्त्वपूर्णः इति मन्यते । एतानि नूतनानि उपग्रहचित्राणि अमेरिकन-कम्पनी मैक्सर-द्वारा प्रकाशितानि सन्ति । चीनदेशीयैः निर्मितः नूतनः सेतुः अपि अमो चू उपत्यकायाः माध्यमेन गच्छन्त्याः नदीयाः उपरि दृश्यते । अद्यापि प्रचलति निर्माणकार्यं नदी परितः दृश्यते । भारतीयसैन्यविशेषज्ञाः मन्यन्ते यत् पाङ्गडाग्रामः तस्य उत्तरदक्षिणग्रामाः च स्पष्टतया सूचयन्ति यत् चीनदेशः झम्पेरीरिज्, डोक्लामपठारञ्च ग्रहीतुं प्रयतते। उपग्रहचित्रेभ्यः स्पष्टं भवति यत् चीनदेशेन अमोचुनद्याः तटे द्वौ ग्रामौ निवसितौ अधुना तृतीये कार्यं प्रचलति। अयं तृतीयः ग्रामः दक्षिणे अस्ति ।
New satellite images emerged on Tuesday indicating the construction of a Chinese village East of the Doklam plateau on the Bhutanese side, a region that is considered important for India's strategic interest. #India #China #Doklamhttps://t.co/PPznCGy3Rb
— Business Standard (@bsindia) July 20, 2022
एतेभ्यः छायाचित्रेभ्यः विशेषज्ञाः एतत् निष्कर्षं प्राप्तवन्तः यत् चीनदेशेन दूरस्थक्षेत्रे यत् द्रुतं निर्माणं क्रियते तत् उपेक्षितुं न शक्यते। चीनदेशः कथं विना विरोधं स्वसीमानां विस्तारं करोति इति स्पष्टतया दर्शयति। चीनस्य एतानि व्यङ्ग्यं भूटानदेशः न जानाति इति न संशयः। परन्तु भूटानस्य भूभागस्य एतादृशं कब्जां कृत्वा अपि भूटानस्य पक्षतः ठोसक्रिया न भवति इति आश्चर्यम्। नवीदिल्लीनगरे भूटानस्य राजदूतः मेजर जनरल् वेत्सोप् नामग्याल् अपि आमो चू उपत्यकायां चीनदेशस्य अतिक्रमणस्य विषये किमपि आधिकारिकं टिप्पणीं न कृतवान्। सम्प्रति भूटानस्य विदेशमन्त्रालयेन कोऽपि वक्तव्यः न निर्गतः ।
New satellite images emerged on Tuesday indicating the construction of a Chinese village East of the Doklam plateau on the Bhutanese side, a region that is considered important for India's strategic interest.https://t.co/bh0ET54Njz
— Business Line (@businessline) July 20, 2022