-उच्चायोगः भारतीयान् सतर्कः भवितुं वदति
कोलंबो। श्रीलङ्कादेशे प्रचलति राजनैतिक-आर्थिक-संकटस्य मध्ये अद्य देशे नूतन-राष्ट्रपति-निर्वाचनं कर्तुं शक्यते । सर्वस्य जगतः नेत्राणि अस्मिन् विषये भविष्यन्ति। तस्मिन् एव काले श्रीलङ्कादेशे अनावश्यकप्रहारेन एकः सर्वकारीयभारतीयः अधिकारी घातितः अस्ति । श्रीलङ्कादेशे निवसतां भारतीयानां कृते उच्चायोगेन सन्देशः अपि प्रकाशितः अस्ति ।
श्रीलङ्कादेशे भारतीयोच्चायोगेन उक्तं यत् भारतस्य श्रीलङ्कादेशस्य जनानां च सम्बन्धः सर्वदा मैत्रीपूर्णः एव आसीत्। वर्तमानस्थितिं दृष्ट्वा श्रीलङ्कादेशे निवसन्तः भारतीयाः नवीनतमविकासानां विषये दृष्टिम् अस्थापयन्तु इति अनुरोधः अस्ति। एतस्य आधारेण ते स्वस्य गतिं योजनां कुर्वन्तु । आवश्यकतानुसारं ते उच्चायोगेन अपि सम्पर्कं कर्तुं शक्नुवन्ति।
श्रीलङ्कादेशे स्थितः भारतीयसर्वकारस्य वरिष्ठः अधिकारी अस्मिन् लापरवाहे आक्रमणे गम्भीररूपेण घातितः अभवत्। भारतीय उच्चायोगेन मंगलवासरे एषा सूचना दत्ता। उच्चायोगेन भारतीयनागरिकाः श्रीलङ्कादेशस्य नवीनतमविकासानां विषये अवगताः भवेयुः, तदनुसारं स्वस्य आन्दोलनस्य अन्येषां कार्याणां योजनां कर्तुं च आहृतम् अस्ति।
श्रीलङ्कादेशे आपत्कालः प्रवर्तते
उच्चायोगेन ट्वीट् कृत्वा उक्तं यत् सोमवासरे रात्रौ कोलम्बो-नगरस्य समीपे लापरवाह-आक्रमणे गम्भीररूपेण घातितः भारतीय-राष्ट्रीय-भारतीय-वीजा-केन्द्रस्य निदेशकः विवेकवर्मा-महोदयेन सह तस्य अधिकारिणः प्रातःकाले मिलितवन्तः। श्रीलङ्कादेशे अपूर्वस्य आर्थिकसंकटस्य कारणेन राजनैतिकक्षोभस्य अनन्तरं श्रीलङ्कादेशे अशान्तिः वर्तते। नूतनराष्ट्रपतिनिर्वाचनाय बुधवासरे महत्त्वपूर्णनिर्वाचनस्य पूर्वं सोमवासरे कार्यवाहकराष्ट्रपतिः रणिलविक्रेमेसिंहे आपातकालं प्रवर्तयत्।
भारतं श्रीलङ्कादेशस्य जनानां सह भविष्यति
आक्रमणस्य विषयः श्रीलङ्कादेशस्य अधिकारिणां समीपम् आनयत्। मार्चमासे श्रीलङ्कादेशे सर्वकारविरोधिविरोधस्य आरम्भात् परं सम्भवतः एतत् प्रथमवारं भवति यदा भारतीयराष्ट्रियस्य उपरि आक्रमणं जातम्। श्रीलङ्कादेशे आर्थिकराजनैतिकक्षोभस्य मध्ये भारतेन पुनः उक्तं यत् सः श्रीलङ्कादेशस्य जनानां पार्श्वे तिष्ठति।
गोटाबाया राजापक्षस्य त्यागपत्रस्य अनन्तरं विक्रेमेसिंहे शुक्रवासरे केयरटेकर अध्यक्षत्वेन शपथग्रहणं कृतवान्। राजापक्षः श्रीलङ्कादेशात् निर्गत्य गतबुधवासरे मालदीवदेशं गतः ततः गुरुवासरे सिङ्गापुरं प्राप्तवान्। सः शुक्रवासरे राजीनामा दत्तवान्।
विदेशमन्त्रालयस्य प्रवक्ता गतसप्ताहे उक्तवान् यत् भारतं श्रीलङ्कादेशे सर्वकारेण तस्य नेतृत्वेन च सम्बद्धस्य स्थितिस्य शीघ्रनिराकरणाय लोकतान्त्रिकमाध्यमैः मूल्यैः, स्थापितैः संस्थाभिः, संवैधानिकरूपरेखायाः च माध्यमेन सज्जः अस्ति। प्रवक्ता उक्तवान् आसीत् यत् भारतं श्रीलङ्कादेशस्य जनानां अग्रे मार्गं अन्वेष्टुं सर्वथा समर्थनं करिष्यति इति।