
नवदेहली। लोकसभा सभापति ओमबिरला शिवसेना सदनस्य नेतारं परिवर्तयितुं शिंदे गुटस्य आग्रहः स्वीकृतः अस्ति। अधुना सदने शिवसेना नेता राहुल शेवाले भविष्यति, यावद् भवना गावली मुख्य सचेतक रूपम् अवधारणं कृतम् अस्ति। सभापतिः महान्यायालयेन १९८८ तमस्य वर्षस्य जनवरी-मासस्य १२ दिनाङ्के सर्वोच्चन्यायालये कृतस्य सुझावस्य उल्लेखं कृतवान् यत् कस्यचित् दलस्य नेता एव बहुमतं धारयति इति।
Maharashtra Politics: उद्धव ठाकरे के लिए बड़ा झटका, लोकसभा में एकनाथ शिंदे गुट को मिली मान्यता; राहुल शेवाले बने शिवसेना के नेता – दैनिक जागरण (Dainik Jagran)https://t.co/pZiB2aCArQ#NEWSINDIA pic.twitter.com/DHyUR3lW7V
— NEWS INDIA【official】 (@NEWSWORLD555) July 20, 2022
सभापतिः स्वनिर्णये गतवर्षस्य जूनमासे लोजपा-पक्षस्य प्रकरणस्य अपि उल्लेखं कृतवान् यस्मिन् दलस्य ६ मध्ये ५ सांसदः पशुपतिपारसस्य नेतारं चयनं कृतवन्तः आसन्। ततः पूर्वं मंगलवासरे सायं महाराष्ट्रस्य मुख्यमन्त्री एकनाथशिण्डेः दावान् अकरोत् यत् लोकसभा अध्यक्षः ओम बिरला राहुल शेवाले लोकसभायां शिवसेनानेतृत्वेन मान्यतां दत्तवान्। मुख्यमन्त्री शिण्डे उक्तवान् यत् शिवसेनासांसदाः अपि बालासाहेब ठाकरे इत्यस्य आदर्शानां निर्वाहार्थं अस्माकं स्थापनस्य समर्थनं कृतवन्तः।
उद्धव ठाकरे को एक और झटका, शिंंदे गुट में शामिल हुए बागी राहुल शेवाले लोकसभा में पार्टी के नेता बने#MaharashtraPolitics | #CMEknathShindehttps://t.co/yj8P54xdEt
— Tv9Hindi (@tv9_hindi) July 20, 2022
शिण्डे गुटस्य १२ सांसदानां मध्ये एकः हेमन्त गोडसे उक्तवान् आसीत् यत्, “शिवसेनायाः १२ लोकसभा सदस्याः लोकसभा अध्यक्षं ओम बिरला इत्यनेन सह मिलित्वा विनायक राउतस्य स्थाने सदनं राहुल शेवाले नियुक्तवन्तः। अहं दलस्य नेतारं नियुक्तुं निवेदितवान्।” ” इति । भवद्भ्यः वदामः यत् सोमवासरे विनायक राउतः लोकसभासभापतिं प्रति प्रदत्तपत्रेण स्पष्टीकृतवान् आसीत् यत् सः शिवसेनासंसदपक्षस्य विधिपूर्वकं नियुक्तः नेता अस्ति ।
Maharashtra Politics Rahul Shewale of Shinde camp becomes Shiv Sena leader in Lok Sabha https://t.co/f48Bi73O8E
— Rajesh Roy Editing (@EditingRoy) July 19, 2022