नवदेहली। माइक्रोसॉफ्ट-सहसंस्थापकः बिल् गेट्स् इत्यनेन भारते २०० कोटि कोविड-19-टीकाकरणस्य उपलब्धेः कृते पीएम नरेन्द्रमोदी-महोदयस्य अभिनन्दनं कृतम्। भवद्भ्यः वदामः यत् भारतं द्वितीयः देशः जातः यः स्वजनसङ्ख्यायै द्वौ कोटिभ्यः अधिकं मात्रां ददाति। एतावता भारतस्य अपेक्षया चीनदेशे कोरोनाटीकस्य अधिका मात्रा प्रयुक्ता अस्ति। ट्विट्टर् मध्ये गृहीत्वा बिल गेट्स् इत्यनेन कोविड-१९-रोगस्य प्रभावं न्यूनीकर्तुं भारतीय-टीकानिर्मातृभिः सह निरन्तरं साझेदारी-कृतेः कृते कृतज्ञता प्रकटिता।
माइक्रोसॉफ्ट-सहसंस्थापकः बुधवासरे ट्वीट् कृतवान् यत्, “२०० कोटि-टीकाकरणस्य अन्यस्य माइलस्टोन्-कृते नरेन्द्रमोदी-महोदयाय अभिनन्दनम्। वयं भारतीय-टीका-निर्मातृभिः सह भारत-सर्वकारेण च सह कोविड्-१९-रोगस्य प्रभावं न्यूनीकर्तुं साझेदारीम् अकुर्वन्। कृतज्ञः। विश्वस्य बृहत्तमस्य कोविड-१९-टीकाकरण-अभियानस्य आरम्भस्य एकवर्षेण अनन्तरं रविवासरे देशः २० कोटि-टीकाकरणस्य मात्रां प्रदातुं माइलस्टोन् अतिक्रान्तवान्।
प्रधानमन्त्री नरेन्द्रमोदी रविवासरे उक्तवान् यत् भारतेन पुनः इतिहासः निर्मितः। “भारत पुनः इतिहास रचयति! 200 कोटि टीकामात्राणां विशेषचिह्नं पारं कृत्वा सर्वेभ्यः भारतीयेभ्यः अभिनन्दनम्।” भारतस्य टीकाकरण-अभियानं परिमाणेन वेगेन च अप्रतिमं कर्तुं ये योगदानं दत्तवन्तः तेषां विषये गर्वः। एतेन कोविड-१९-विरुद्धं वैश्विकयुद्धं सुदृढं कृतम् अस्ति । केन्द्रीयस्वास्थ्यपरिवारकल्याणमन्त्रालयेन मंगलवासरे उक्तं यत् भारतस्य कोविड-१९-टीकाकरण-कवरेजः कुलम् २००.३३ कोटि-रूप्यकाणि अतिक्रान्तवान्।