देहरादून:। उत्तराखण्डस्य बद्रीनाथराजमार्गे नरकोटासमीपे निर्माणाधीनस्य सेतुस्य भागस्य पतनेन अनेके जनाः मलबे अधः दफनानि अभवन्। उद्धारदलेन ६ जनाः मलिनमण्डपात् बहिः आकृष्टाः, परन्तु ४ तः ५ जनाः मलिनमण्डपस्य अधः फसन्ति इति सूचना अस्ति । अस्मिन् दुर्घटने प्रायः अर्धदर्जनं जनाः घातिताः इति ज्ञातम् अस्ति । एसडीआरएफ च पुलिस दला: द्वारा उद्धार कार्यं प्रचलति।
#चमोली -सिरोंबागड़ व नरकोटा के बीच पुल टूटने की सूचना पर एसडीआरएफ रेस्क्यू टीम मुख्य आरक्षी सुरेंद्र सिंह के हमराह तत्काल घटनास्थल पर पहुंची। पुल टूटने से कुछ मजदूर दब गए थे। एसडीआरएफ टीम द्वारा दबे हुए 8 मजदूरों में से 6 मजदूरों को गंभीर घायल अवस्था में रेस्क्यू किया गया। pic.twitter.com/o2tV4S71B1
— Hindusthan Samachar News Agency (@hsnews1948) July 20, 2022
भवद्भ्यः वदामः यत् नरकोटानगरे यत्र एतत् दुर्घटना अभवत्, तत् स्थानं रुद्रप्रयागात् ६ किलोमीटर् दूरे अस्ति । एतत् स्थानम् ऋषिकेश-बद्रीनाथ राजमार्गे अस्ति । एषा सूचना एसडीआरएफ दत्ता अस्ति। क्षतिग्रस्ताः चिकित्सालयं प्रेषिताः सन्ति, तेषां चिकित्सा तत्रैव क्रियते। उत्तराखण्ड में वर्षा की लाल अलर्ट के बीच यह दुर्घटना हुई है। उत्तराखण्डे ८ राज्यराजमार्गसहिताः कुलम् ८८ मार्गाः बन्दाः सन्ति इति कारणेन अत्र स्थितिः अनुमानितुं शक्यते। एते मार्गाः न उद्घाटिताः, वर्षाकारणात् अवरुद्धाः च सन्ति।
ऋषिकेश-बद्रीनाथ: ५६ राजमार्गे नार्कोटा-नगरस्य समीपे निर्मितस्य बाईपास-सेतुस्य प्रातः ९वादने प्रायः शटरिंग् पलटितम् । अस्य कारणात् दुर्घटना अभवत्, यस्मिन् बहवः जनाः शटरिंग्-अधः अन्त्येष्टिः अभवन् । एतस्मात् ६ घातिताः उद्धारं कृत्वा चिकित्सालयं प्रेषिताः। तस्मिन् एव काले अद्यापि बहवः जनाः तस्मिन् फसन्ति । यं तारयेत् उद्धार कार्य प्रचलति।
RT aajtak "बद्रीनाथ हाईवे पर नरकोटा के पास निर्माणाधीन पुल का पुस्ता ढह गया. इसके मलबे में 9 लोग दब गए, जिनमें से पांच लोगों का रेस्क्यू कर लिया गया है. मलबे में 3-4 लोगों के दबे होने के आशंका है.#ATDigital #Badrinath #BridgeCollapse #Uttarakhand pic.twitter.com/EYE5Hc80W1"
— Global X Magzine (@globalxmagzine) July 20, 2022
उल्लेखनीयम् यत् गत् ८ जुलै दिनाङ्के अपि एतत् दुर्घटना अभवत् । अस्मिन् समये एकं वाहनम् नदीयां पतितम् आसीत्, यस्मिन् १० जनाः वाहिताः इति सूचनाः प्राप्ताः । एतेषु ९ जनानां शवः बरामदः अभवत् । उत्तराखण्डे अनेकेषु मण्डलेषु अधिकवृष्टिः भविष्यति इति पूर्वानुमानं कृतम् अस्ति । अस्य कारणात् रेड अलर्ट् घोषितं भवति, अनेकेषु स्थानेषु विद्यालयाः महाविद्यालयाः च बन्दाः कृताः सन्ति। कुमाऊँ एवं गढ़वाले ९ तः १० जिल्हेषु मौसमविभागेन २० जुलै दिनाङ्के अत्यधिकवृष्टेः लालसचेतना जारीकृता अस्ति। राज्ये २३ जुलैपर्यन्तं वर्षा भवितुं शक्नोति।
रुद्रप्रयाग और नारकोटा के बीच निमार्णधीन पुल गिरा, छह लोग घायल #Uttarakhand https://t.co/Il4SENGPbp
— News Nation (@NewsNationTV) July 20, 2022