लण्डन् । ब्रिटेनस्य पूर्ववित्तमन्त्री ऋषिसुनकः प्रधानमन्त्रिपदस्य दौडस्य अग्रस्थाने दृश्यते। सोमवासरे ब्रिटेनस्य नूतनप्रधानमन्त्री चयनार्थं कन्जर्वटिव-पक्षस्य विधायकैः चतुर्थं मतदानं कृतम्। अस्मिन् अपि सुनकः सर्वाधिकं मतं प्राप्तवान् । अस्मिन् मतदाने ११८ सांसदाः सुनकस्य पक्षे मतदानं कृतवन्तः ।
Rishi Sunak wins latest round, edges closer to become next British PM.#RishiSunak
Join the broadcast with @aayeshavarma pic.twitter.com/fI4GjMsZqi
— News18 (@CNNnews18) July 20, 2022
यदा तु पेनी मोर्डन्ट् इत्यस्य ९२ मताः, लिज् ट्रस् इत्यस्याः ८६ मताः प्राप्ताः । यावत् द्वौ दावेदारौ न अवशिष्टौ तावत् यावत् कन्जर्वटिव-पक्षस्य सांसदः मतदानं कुर्वन्ति एव। द्वौ दावेदारौ चयनं कृत्वा पक्षस्य सदस्याः तेषु प्रधानमन्त्रीं चयनं करिष्यन्ति। अन्तिमयोः अभ्यर्थिनः नाम बुधवासरे बहिः आगन्तुं शक्नुवन्ति इति विश्वासः अस्ति। ब्रिटिश-माध्यमानां समाचारानुसारं अन्तिमयोः उम्मीदवारयोः रूपेण केवलं लिज् ट्रस्, ऋषिसुनक् च एव दृश्यन्ते।
अपरपक्षे मंगलवासरे स्काई न्यूज् इति वृत्तपत्रेण उक्तं यत् प्रधानमन्त्रिपदस्य दावेदारयोः मध्ये वादविवादस्य योजना अस्ति, परन्तु सुनक्, ट्रस् च भागं ग्रहीतुं अनागतवन्तौ। तदनन्तरं विमर्शस्य योजना एव निरस्ता अभवत् । प्रतिवेदनानुसारं वादविवादस्य कारणेन दलस्य प्रतिबिम्बस्य क्षतिः भवति इति विषये कन्जर्वटिव-पक्षस्य सांसदाः चिन्तिताः सन्ति। एतेन वादविवादेन दलस्य अन्तः विभाजनमपि भवितुं शक्नोति ।
UK MP Rishi Sunak has emerged as one of the favourite conservative party leaders in the third round of the leadership vote. pic.twitter.com/YuPwgMllqt
— Hindustan Times (@htTweets) July 19, 2022
प्रधानमन्त्री बोरिस् जॉन्सन् स्वस्य मन्त्रिणां विरोधस्य अनन्तरं ७ जुलै दिनाङ्के कन्जर्वटिव-नेतृपदं त्यक्ष्यामि इति घोषितवान् । यावत् नूतनप्रधानमन्त्री घोषणा न भवति तावत् यावत् जॉन्सन् ब्रिटेनदेशस्य प्रधानमन्त्री एव तिष्ठति। परन्तु ब्रिटेनस्य मुख्यविपक्षी लेबरपार्टी जॉन्सन् इत्यस्य प्रधानमन्त्रिपदात् शीघ्रमेव निष्कासनस्य आग्रहं कुर्वन् अस्ति।
#RishiSunak inching closer to UK PM post? Ex-Minister retains lead in 4th round pic.twitter.com/hU9SjuDsYb
— Hindustan Times (@htTweets) July 20, 2022