
बरेली-नगरे हिन्दु-कन्यानां प्रेम-जिहाद-जाले फसयितुं षड्यंत्रं पुनः मुख-प्रमुखम् अभवत् । सलीम ओमानी स्वसहकारिभिः सह द्वितीयवारं हिन्दुपरिवारस्य बालिकायाः अपहरणं कृतवान् । पुलिसैः पलायित्वा बालिकां पुनः प्राप्तम्, परन्तु मुख्यः षड्यंत्रकारः सलीमः तस्य सहकारिणः च नियन्त्रणात् बहिः सन्ति। हिन्दुसंस्थाः एतस्य घटनायाः विषये क्रुद्धाः सन्ति, ते च आरोपिणां शीघ्रं गृहीतुं आग्रहं कुर्वन्ति।
बरेली कोतवालीपुलिसः सम्प्रति बरामदबालिकायाः प्रश्नोत्तरं कुर्वन् अस्ति, पीडितायाः परिवारेण षड्यंत्रे सम्बद्धानां सलीम ओमानीसहितानाम् सर्वेषां अभियुक्तानां शीघ्रं गृहीतुं आग्रहः कृतः। मध्यवर्ती अध्ययनं सम्पन्नं कृत्वा तेषां पुत्री प्रतिवेशिनः बन्धुः सलीम इत्यनेन फसितवती इति पीडितायाः परिवारेण उक्तम्। बरेलीं थाना कैंट क्षेत्रे ग्राम उलितापुर: सलीम ओमानदेशे निवसन् कार्यं कुर्वन् च। गहनं षड्यंत्रं निर्माय सलीमः ओमानदेशात् धनं प्रेषितवान् यत् बालिकायाः कृते मोबाईलं क्रेतुं शक्नोति च तया सह गुप्तरूपेण वीडियोकॉलिंग् मार्गेण वार्तालापं करोति स्म। विदेशतः धनं प्रेषयित्वा सः बालिकां षड्यंत्रे प्रवृत्तः एव आसीत् ।
२०२२ तमस्य वर्षस्य जूनमासस्य ६ दिनाङ्के सा बालिका सहसा लापता अभवत् । यदा व्याकुलपरिवारः पुलिसं ठोकितवान् तदा सलीमस्य रहस्यं प्रकाशितम्। द्वितीयवारं हिन्दुकन्यायाः अपहरणस्य षड्यंत्रे सम्मिलितः सलीमः ओमानदेशात् नेटबैङ्किङ्ग् मार्गेण धनं प्रेषयति स्म, पीडितायाः परिवारेण धनव्यवहारस्य प्रमाणानि अपि पुलिसाय समर्पितानि सन्ति।
पीडितायाः भ्रातुः मते कतिपयेभ्यः दिनेभ्यः अनन्तरं पुलिसैः तस्याः भगिनी पुनः प्राप्ता परन्तु सलीमस्य तस्य सहचरानाम् च विरुद्धं किमपि कार्यवाही न कृता। एतेन तस्य मनोबलं अधिकं वर्धितम् । कतिपयदिनानि पूर्वं तस्य भगिनी पुनः अन्तर्धानं जातवती । सलीमस्य परिवारेण बन्धुजनैः सह सम्बद्धाः नबी हसनः, हसनैनः, बब्बूशाहः, रुखसरः पुनः तस्य अपहरणं कृतवन्तः इति आरोपः अस्ति।
पीडितेः परिवारः कथयति यत् तेषां पुत्रीगृहे स्थापितानि मार्कशीट्, आधारकार्ड्, पैनकार्ड्, आभूषणानि अपि न सन्ति। सलीमः तस्य बन्धुभिः सह स्वपुत्रीयाः जीवनस्य नाशार्थं एतत् कृतम् अस्ति । पीडितस्य परिवारस्य शिकायत उपरान्त कोतवाली बरेली पुलिस अभियुक्त विरुद्ध: प्राथमिकी दर्ज कृत्वा क्रिया च आरब्धा अस्ति। मंगलवासरे नाटकीयरीत्या अपहृता बालिका अपि पुलिसैः पुनः प्राप्ता। परन्तु षड्यंत्रे सम्बद्धाः सलीमः तस्य सहकारिणः च अद्यापि न गृहीताः।
निरीक्षकः कोतवाली हिमांशु निगमः मीडिया-सञ्चारमाध्यमेन अवदत् यत् बालिकायाः सह एतादृशी घटना द्वितीयवारं भवति। पुनर्प्राप्तेः अनन्तरं पुलिस इदानीं न्यायालये तस्य वक्तव्यं अभिलेखयिष्यति। अपरपक्षे बरेलीनगरे द्वितीयवारं हिन्दुकन्यायाः अपहरणं कृत्वा हिन्दुसंस्थाः क्रुद्धाः सन्ति। भाजपा के वरिष्ठ नेता गुलशन आनंद, हिन्दू जागरण मंच जागरण मंच के जिलाध्यक्ष अरुण फौजी उक्तवान् यत् हिन्दू-कन्यानां प्रेमजिहाद-जाले फसयित्वा जीवनं नष्टं कर्तुं गहनं षड्यंत्रं प्रचलति।