– जगदीश डाभी
नवदेहली। परिधानस्य चयनात् आरभ्य यात्रानियोजनपर्यन्तं बालिवुड्-चलच्चित्रेषु अस्माकं जीवने बहु प्रभावः भवति । अद्वितीयकथासु अतिरिक्तं भारतीयचलच्चित्रेषु मंत्रमुग्धप्रदर्शकानि परिदृश्यानि संस्कृतिश्च प्रदर्श्यन्ते ये प्रायः अस्मान् गन्तव्यस्थानं गन्तुं प्रेरयन्ति । सुरम्य पेरिसतः सुन्दरं स्विट्ज़र्ल्याण्ड् यावत् बॉलीवुड्-चलच्चित्रनिर्मातारः भिन्न-भिन्न-विदेशीय-स्थानेषु प्रयोगं कर्तुं बहु रोचन्ते । अत्र विभिन्नेषु अन्तर्राष्ट्रीयगन्तव्यस्थानेषु गृहीतानाम् चलच्चित्राणां सूची अस्ति ये अस्मान् प्रमुखयात्रालक्ष्याणि दातुं समर्थाः अभवन् ।
● लंदन –
लण्डन्-नगरं अस्माकं कृते बालिवुड्-चलच्चित्रेषु एतावत् परिचितं जातम् अस्ति । अत्र यात्रा सर्वाधिकं समीचीनं बहानानि यतः आश्चर्यजनकरूपेण परिचितं किन्तु साक्षात् विदेशीयं अनुभूयते। कॉकटेल, नमस्ते लंदन, दिलवाले दुल्हनिया ले जाएंगे, कभी खुशी कभी गम इत्यादीनि चलच्चित्राणि लण्डन्नगरे एव चित्रोतलनं कृतानि सन्ति ।
● न्यूयॉर्क –
न्यूयॉर्कस्य स्वकीयं व्यक्तित्वम् अस्ति । एनवाई-नगरं प्रत्येकं दशकं विधां च विस्तृतं अधिकांशं चलच्चित्रनिर्मातृभ्यः प्रेरितवान् अस्ति । न्यूयॉर्क, कल होना हो, कभी अलविदा ना कहना, माई नेम इज खान, अंजाना अंजानी इत्यादीनि चलच्चित्राणि अत्र शूटिंग् कृतानि । एतेषु चलच्चित्रेषु न्यूयॉर्क-नगरस्य प्रसिद्धेषु स्थानेषु यथा टाइम्स्-स्क्वेर्, वालस्ट्रीट्, सेण्ट्रल्-पार्क्, ब्रुकलिन्-ब्रिज-पार्क् इत्यादिषु दृश्यानि सन्ति ।
● पेरिस – प्रेमस्य सुन्दरं नगरं विगतशतके असंख्यचलच्चित्रेषु पृष्ठभूमिरूपेण कार्यं कृतवती अस्ति । लूव्र्-सङ्ग्रहालये प्रसिद्धस्य एफिल-गोपुरस्य चित्रणं कृत्वा अत्र ए दिल है मुश्किल, क्वीन्, बेफिक्रे इत्यादीनि अनेकानि चलच्चित्राणि निर्मिताः ।
● स्विट्ज़रलैंड –
दिलवाले दुल्हनिया ले जायेंगे, धूम ३, कृष्ण ३, बचना ए हसीनो, वीर-जारा च स्विट्ज़र्ल्याण्ड्देशस्य अद्भुतदृश्यानि गृहीतवन्तः ।