-जनसामान्यस्य प्रचण्डविरोधस्य सामनाम् अकरोत्
कोलंबो। आर्थिकसंकटस्य सामनां कुर्वन्तं श्रीलङ्कादेशे दीर्घकालं यावत् प्रतीक्षायाः अनन्तरं देशे अन्ततः नूतनः राष्ट्रपतिः प्राप्तः। श्रीलङ्कादेशस्य संसदेन बुधवासरे गुप्तमतपत्रेण कार्यवाहकराष्ट्रपतिः रणिलविक्रेमेसिंहे देशस्य नूतनराष्ट्रपतित्वेन निर्वाचितः। राष्ट्रपतिनिर्वाचने २२३ सांसदाः मतदानं कृतवन्तः, यस्मिन् ४ सांसदानां मतं अस्वीकृतं, २ सांसदाः अनुपस्थिताः च आसन् । विशेषः अस्ति यत् रणिल विक्रेमेसिंहः अपि जनसमुदायेन मुक्ततया विरोधं कृत्वा तस्य विरुद्धं प्रदर्शनं कृतम्।
ततः पूर्वं श्रीलङ्कादेशे नूतनराष्ट्रपतिनिर्वाचनाय मतदानं बुधवासरे प्रातः १०वादने आरब्धम्। राष्ट्रपतिपदार्थं स्पर्धा त्रयाणां अभ्यर्थीनां मध्ये आसीत् । निर्वाचने रणिल विक्रेमेसिंहे २२३ मध्ये १३४ मतं प्राप्तवान्, डल्लास् आल्हाप्पेरुमा ८२ मतं प्राप्तवान् । अनुरा कुमारा दीसनायके को मात्र 3 वोट मिला।
#Update –
श्रीलंकाई संसद में बोले राष्ट्रपति रानिल विक्रमसिंघे, कहा – देश के हालात बहुत मुश्किल है, हम कठिनाइयों से गुजर रहे हैं, यहां हमारे लिए एक बड़ा चैलेंज है। pic.twitter.com/gMwOjCDt49— Hindusthan Samachar News Agency (@hsnews1948) July 20, 2022
विक्रेमेसिंहे मेमासे मासद्वयपूर्वं श्रीलङ्कायाः प्रधानमन्त्री अभवत्, पूर्वं गोटाबायस्य त्यागपत्रस्य अनन्तरं सः देशस्य कार्यवाहकराष्ट्रपतिः अभवत् अधुना गोटाबायस्य अवशिष्टं कार्यकालं पूर्णं कर्तुं तस्य जनादेशः भविष्यति, यत् २०२४ तमस्य वर्षस्य नवम्बरमासे समाप्तं भवति ।
गोटाबायराजपक्षसर्वकारस्य देशस्य अद्यपर्यन्तं दुर्गततमस्य आर्थिकसंकटस्य निवारणे असफलतायाः अनन्तरं जनाः वीथिषु आगतवन्तः, देशे राजनैतिकक्षोभस्य, अराजकतायाः वातावरणस्य च मध्यं गोटाबाया राष्ट्रपतिपदस्य त्यागपत्रं दातव्यम् आसीत् कठिनसुरक्षाव्यवस्थानां मध्ये राष्ट्रपतिनिर्वाचनं गुप्तरूपेण आयोजितम् आसीत्। कार्यवाहक राष्ट्रपति रणिल विक्रेमेसिंहे, डलास अलहप्पेरुमा, वामपक्षीय जनता विमुक्ति पेरामुना (जेवीपी) नेता अनुरा कुमारा डिसनायके च मंगलवासरे विधायकैः राष्ट्रपतिपदस्य प्रत्याशीरूपेण प्रस्ताविताः। निर्वाचने कस्यापि उम्मीदवारस्य विजयाय देशस्य २२५ सदस्यीयसंसदे ११३ अधिकानि मतानि प्राप्तव्यानि आसन्, यस्मिन् विक्रेमेसिंहे विजयी अभवत् ।
Wickremesinghe, a wily political survivor, elected Sri Lanka's president https://t.co/rPZwyll0x3 pic.twitter.com/V1INC9lF4k
— Zyite (@ZyiteGadgets) July 20, 2022
१९७८ तमे वर्षे अनन्तरं सांसदः राष्ट्रपतिं निर्वाचितवन्तः
एसएलपीपी अध्यक्षः जीएल पेइरिस् निर्वाचनस्य एकदिनपूर्वं मंगलवासरे अवदत् यत् सत्ताधारी श्रीलङ्का पोडुजाना पेरामुना (एसएलपीपी) दलस्य अधिकांशः सदस्याः विभक्तगुटस्य नेता अल्हप्पेरुमा इत्यस्य राष्ट्रपतिपदार्थं निर्वाचयिष्यन्ति। प्रखरविपक्षनेतारः सजितप्रेमादासस्य प्रधानमन्त्रिपदं निर्वाचयितुं पक्षे सन्ति।
Wickremesinghe, a wily #Political survivor, elected Sri Lanka's president – Reuters https://t.co/m6kRFNThrv
— Politic Talks (@politic_talks) July 20, 2022
विक्रेमेसिंहे (73) 63 वर्षीय अल्हप्पेरुमा एवं जेवीपी नेता अनुरा कुमारा डिसनायके (53) के विरुद्ध रहे। अल्हप्पेरुमा सिंहली बौद्धराष्ट्रवादी अस्ति तथा च एसएलपीपी-पक्षतः विच्छिन्नस्य गुटस्य प्रमुखः सदस्यः अस्ति । श्रीलङ्कादेशे १९७८ तमे वर्षात् परं प्रथमवारं राष्ट्रपतिः गुप्तमतपत्रेण विधायकैः निर्वाचितः । ततः पूर्वं १९९३ तमे वर्षे राष्ट्रपतिपदं कार्यकालस्य मध्ये रिक्तं जातम्, यदा तत्कालीनराष्ट्रपतिः राणासिंहे प्रेमदासस्य हत्या अभवत् । तस्मिन् समये डीबी विजेतुङ्गाय सर्वसम्मत्या प्रेमदासस्य कार्यकालस्य समाप्त्यर्थं संसदेन न्यस्तम् ।
Ranil Wickremesinghe, PM Sri Lanka 6 Kali yang Kini Jadi Presiden https://t.co/YI7dQUPamH
— CNN Indonesia (@CNNIndonesia) July 20, 2022