-संकेतः द्रवितः, नाट्यगृहे अग्निसंकेतः प्रज्वलितः
लण्डन् । ब्रिटेनदेशस्य अभिलेखविध्वंसकतापतरङ्गेन तृतीयदिनस्य यात्रायां बाधा अभवत्। अग्निशामकाः सतर्काः एव आसन्, मेघयुक्तं आकाशं वर्षा च अन्तिमदिनानां तप्ततापमानात् विरामं प्राप्तवती। ब्रिटेनस्य मौसमविभागेन पूर्वानुमानं कृतम् यत् लण्डन्-नगरस्य तापमानं बुधवासरे २६ सेल्सियस् (७९ फारेनहाइट्) इति उच्चतमं तापमानं प्राप्स्यति, यत् पूर्वी इङ्ग्लैण्ड्-देशस्य कोनिङ्ग्स्बी-नगरे मंगलवासरे ४०.३ सेल्सियस् इति रिकार्ड् आसीत् ।
लण्डन् उत्तरपूर्वरेलवे इत्यस्य अनुसारं लण्डनतः एडिन्बर्गपर्यन्तं मुख्या रेलमार्गः मध्याह्नपर्यन्तं बन्दः भविष्यति यतः मंगलवासरे तापसम्बद्धेन अग्निना क्षतिग्रस्तानां विद्युत्रेखाणां, संकेतसामग्रीणां च मरम्मतार्थं चालकाः कार्यं कुर्वन्ति। बुधवासरे सम्पूर्णे यूके-देशे रेलसेवासु प्रमुखाः व्यवधानाः अभवन् यतः वन्य-अग्निभिः संकेत-उपकरणाः द्रविताः, अत्यन्तं तापमानस्य कारणेन पटलानां क्षतिः च अभवत् नेटवर्क् रेल इत्यादिभिः संचालकैः अन्तर्जालद्वारा प्रकाशितानि छायाचित्राणि किङ्ग्स् क्रॉस्-पीटरबरो-योः मध्ये क्षतिग्रस्तं स्तरपारं दर्शयन्ति ।
UK Heatwave: Britain’s record-breaking heat disrupted train travel for the third day, signal melted; Fire alarm went off in theater https://t.co/tFvKYZ2zEw
— Granthshala India (@Granthshalaind) July 20, 2022
देशस्य सर्वेभ्यः विडियोषु सामाजिकमाध्यमेषु आगताः, येषु अभिलेखतापमानस्य कारणेन क्षतिः दृश्यते। एतेषु एकस्मिन् भिडियो मध्ये पूर्वलण्डन्-नगरस्य बहिः एकस्मिन् ग्रामे विशाल-अग्न्या क्षतिग्रस्तानि गृहाणि दृश्यन्ते, अपरस्मिन् राजमार्गे वनानि दह्यन्ते इति दृश्यते स्म । अभिलेखभङ्गं कृत्वा तापस्य कारणेन नाट्यगृहस्य अग्निसंकेतः अपि प्रज्वलितः अभवत् ।
लण्डन्-नगरस्य मेयरः सादिक् खानः गतमङ्गलवासरे उक्तवान् यत् द्वितीयविश्वयुद्धात् परं लण्डन्-नगरस्य अग्निशामकदलस्य व्यस्ततमः दिवसः आसीत् यतः अग्निशामकाः २६०० तः अधिकाः आह्वानाः प्राप्तवन्तः, ते च एकत्रैव १२ अग्नयः युद्धं कुर्वन्ति। न्यूनातिन्यूनं ४१ सम्पत्तिः नष्टा अभवत् इति सः अवदत्। सादिकखानः उक्तवान् यत् तापस्य शुष्ककालस्य च कारणेन नगरस्य परितः तृणभूमिः शुष्कः अभवत् इति कारणतः न्यूनतापमानस्य अभावेऽपि अग्निस्य जोखिमः अधिकः एव अस्ति।
Britain's record-breaking heat wave disrupted travel for a third day and firefighters remained on alert Wednesday even as cloudy skies and showers brought relief after two days of scorching temperatures. https://t.co/p9kXV91J1t
— NCMOULY (@NCMOULY52) July 20, 2022
“एकदा अग्निः भवति तदा अविश्वसनीयतया शीघ्रं प्रसरति, यथा भवन्तः चलच्चित्रेषु वा कैलिफोर्निया-देशस्य वा फ्रांस्-देशस्य वा भागेषु वन्य-अग्निषु पश्यन्ति” इति खानः स्पष्टीकरोति स्म । अधुना एव मया अग्निशामकेन सह उक्तम्। सः अद्यापि भूमिशोषणस्य, अग्निप्रसारस्य वेगस्य च विषये चिन्तितः अस्ति।
Britain's record-breaking heat wave disrupted travel for a third day and firefighters remained on alert Wednesday even as cloudy skies and showers brought relief after two days of scorching temperatures. https://t.co/82UOsRNn8x
— WashTimesLocal (@WashTimesLocal) July 20, 2022