नवदेहली। देहली पुलिस तदा महतीं सफलतां प्राप्तवती यदा तेन कॉल सेण्टरस्य आच्छादनेन धावन्तं एकं विशालं ब्लैकमेलं धोखाधड़ीं च कुर्वन्तं गिरोहं विध्वंसितम्। पुलिस कार्यपद्धतिः प्राप्तवस्तूनि सर्वान् आश्चर्यचकितं कृतवन्तः। दिल्लीपुलिसः सूचितवान् यत् कालसेण्टरद्वारा ब्लैकमेलं कृत्वा वञ्चनं कुर्वन्तः अस्य गिरोहस्य नेता गृहीतः अस्ति। तस्मिन् एव काले अस्य गणस्य नेता चीनदेशीयद्वयेन सह निरन्तरं सम्पर्कं कुर्वन् आसीत् इति पुलिसैः उक्तम्। यस्य कारणेन सः २०२१ तमस्य वर्षस्य मार्चमासात् अधुना यावत् ३ कोटिरूप्यकाणां कमीशनं प्राप्तवान् अस्ति ।
दिल्ली पुलिस बाह्य उत्तर डीसीपी बृजेन्द्रकुमार यादव: उक्तवान् यत् कॉल सेंटर च लोन आवेदनस्य माध्यमे वाह्य उत्तर जिला पुलिस ठग-ब्लैकमेल-कर्तानां समूहः गृहीतः अस्ति । अस्माकं कृते जुलैमासस्य १४ दिनाङ्के एकः शिकायतः प्राप्तः आसीत्, यस्मिन् एकः व्यक्तिः ऋणानुरोधात् ऋणं गृहीतवान् आसीत् । तदनन्तरं तेषां ब्लैकमेलः क्रियते स्म।
बृजेन्द्रकुमार यादवः अग्रे अवदत् यत् ‘अस्माकं शिकायतया एव वयं कार्यवाही कृत्वा गिरोहनेतारं गृहीतवन्तः।’ चीनदेशस्य द्वयोः व्यक्तियोः सह निरन्तरं सम्पर्कं कुर्वन् आसीत् । एतेभ्यः चीनजनेभ्यः २०२१ तमस्य वर्षस्य मार्चमासात् अधुना यावत् ३ कोटिरूप्यकाणां आयोगः प्राप्तः आसीत् । अस्मिन् आह्वानकेन्द्रे १३४ महिलाः १५ पुरुषाः च दूरभाषकर्तृकाः आसन् । सम्प्रति दिल्लीपुलिसः अस्मात् काल-केन्द्रात् ३०० सिमकार्ड्, १५३ हार्डड्राइव्, ३ लैपटॉप्, १४१ कीपैड् मोबाईल्, १० एण्ड्रॉयड्-फोन्, ४ डीवीआर-इत्यादीनि बरामदं कृतवन्तः । बाह्य उत्तरस्य डीसीपी बृजेन्द्रकुमार यादवः कथयति यत् अस्मिन् विषये अग्रे अन्वेषणं क्रियते।