
अद्यकाले स्पेनदेशः पश्चिमयुरोपस्य अधिकांशं भागं प्रभावितं कृत्वा तापतरङ्गेन सह युद्धं कुर्वन् अस्ति । यस्मात् कारणात् अत्र तप्ततापस्य कारणेन जनाः व्यथिताः दृश्यन्ते। यत् तेभ्यः अस्मिन् क्षणे मुक्तिं न प्राप्नोति इति भाति। इदानीं स्पेनदेशे विगतदशदिनेषु तप्ततापस्य कारणेन ५०० तः अधिकाः जनाः मृताः इति सूचनाः प्राप्यन्ते।
वस्तुतः पश्चिम-यूरोपस्य अधिकांशं भागं प्रभावितं कृत्वा तापतरङ्गस्य प्रभावः अद्यकाले स्पेनदेशे दृश्यते । यस्य कारणेन स्पेनदेशे गतसप्ताहात् आरभ्य अनेकेषु क्षेत्रेषु तापमानं ४५ डिग्री सेल्सियस् वर्धितम् अस्ति। स्पेनदेशस्य प्रधानमन्त्री पेड्रो सञ्चेज् बुधवासरे सूचितवान् यत् स्पेनदेशे १० दिवसेषु तीव्रतापस्य कालखण्डे ५०० तः अधिकाः जनाः मृताः, यत् देशे अद्यपर्यन्तं अभिलेखितानां सर्वाधिकतापेषु अन्यतमम् अस्ति।
More than 500 people die in Spain’s record 10-day intense heat wave https://t.co/i8ren6TNtQ
— Naveen (@Naveen09987845) July 21, 2022
५०० तः अधिकाः जनाः प्राणान् त्यक्तवन्तः
स्पेनदेशे प्रचण्डतापस्य कारणेन मृतानां संख्यायाः विषये कार्लोस् तृतीयस्वास्थ्यसंस्थायाः प्रकाशितानां आँकडानां उल्लेखं प्रधानमन्त्री पेड्रो सञ्चेज् इत्यनेन उक्तम्। सम्प्रति संस्था कथयति यत् एते आँकडानि सांख्यिकीय-अनुमानम् एव न तु आधिकारिक-मृत्यु-अभिलेखः इति । प्रधानमन्त्री पेड्रो सञ्चेज् वदति यत् आँकडानुसारं देशे तापतरङ्गस्य समये ५०० तः अधिकाः जनाः प्राणान् त्यक्तवन्तः। एतादृशे सति नागरिकाः अतीव सावधानाः भवेयुः। सः वदति यत् ‘जलवायु आपत्कालः वास्तविकता अस्ति’ इति। मौसमविज्ञानसंस्थायाः एईएमईटी इत्यस्य अनुसारं ९-१८ जुलैमासस्य तापः स्पेनदेशे अद्यपर्यन्तं अभिलेखितेषु तीव्रतमेषु तापेषु अन्यतमः आसीत् ।
Recently, fierce wildfires broke out in France and Spain under sweltering and record-setting heat.#redalert #forestfires #drought #heat #hot #recordsetting #Nationalemergency pic.twitter.com/Vb4VBR0v0g
— Lizardman (@Lizardm42069767) July 21, 2022