
-तंजानिया-देशस्य एकं नागरिकं गृहीतम्
तमिलनाडु-राजधानी चेन्नै-नगरे सीमाशुल्क-अधिकारिभिः अस्मिन् सन्दर्भे एककिलोग्रामात् अधिकं हेरोइन्-द्रव्यं जप्तं कृत्वा तंजानिया-देशस्य एकं नागरिकं गृहीतम् अस्ति । सीमाशुल्कविभागेन अद्यतनकाले मादकद्रव्याणां एतत् सर्वाधिकं जब्धीकरणम् अस्ति। अन्तर्राष्ट्रीयविपण्ये जप्तस्य हेरोइनस्य मूल्यं ८.८६ कोटिरूप्यकाणि इति कथ्यते।
सीमाशुल्क-आयुक्तेन के.आर.उदयभास्कर: जारीकृते विज्ञप्तेः अनुसारं सूचना-आधारितं यत् १४ जुलै-दिनाङ्के चेन्नै-नगरम् आगतं यात्रिकं युगाण्डा-देशस्य एण्टेब्बे-नगरात् निरुद्धं कृत्वा तस्मात् मादकद्रव्याणि जप्तवन्तः। जप्तं मादकद्रव्यं अनेककैप्सूलरूपेण आसीत् ।
यात्री औषधस्य ८६ कैप्सूलानि निगलितवान् आसीत् । जप्तं हेरोइन् १.२६ किलोग्रामः आसीत् तस्य मूल्यं अन्तर्राष्ट्रीयविपण्ये ८.८६ कोटिरूप्यकाणि इति कथ्यते। हेरोइन् राष्ट्रीय मादक एवं मनोरोगजनक पदार्थ (NDPS) अधिनियम, 2016, १९८५ तमे वर्षे सीमाशुल्क-अधिनियमस्य १९६२ तमे वर्षे जब्धः कृतः ।
विज्ञप्तिनुसारं यात्री गृहीत्वा अस्मिन् विषये अन्वेषणं आरब्धम् अस्ति। महत्त्वपूर्णं यत् मेमासे सीमाशुल्कविभागेन ६.५८ कोटिरूप्यकाणां हेरोइन् जप्तं कृत्वा अस्मिन् सन्दर्भे युगाण्डादेशस्य एकं नागरिकं गृहीतम् आसीत्।
मे