
भारतीयनौसेनायाः विमानवाहकस्य आईएनएस विक्रमादित्यस्य उपरि बुधवासरे अग्निप्रकोपस्य सूचना प्राप्ता अस्ति। घटनासमये कर्णाटकस्य करवारस्य समीपे गस्त्यमाणम् आसीत् इति अधिकारिणः अवदन्। १८ मासानां पुनःस्थापन-सह-रक्षणस्य अनन्तरं समुद्रपरीक्षणं प्रचलति स्म ।
Fire on-board INS Vikramaditya, Indian Navy orders inquiry https://t.co/A9jluIKKnm
— Amit Tiwari (@dailymailindia) July 20, 2022
समुद्रे परीक्षणं कर्तुं नियोजितविमानयानस्य समये आईएनएस विक्रमादित्ययाने अग्निप्रकोपस्य सूचना अभवत् इति उल्लेखनीयम्। अग्निशामकप्रणालीनां उपयोगेन युद्धपोतस्य चालकैः अग्निः नियन्त्रणे कृतः । अत्र कोऽपि क्षतिः न प्राप्तः। अस्य घटनायाः अन्वेषणार्थं जाँचमण्डलस्य आदेशः दत्तः अस्ति” इति बुधवासरे रात्रौ संक्षिप्तवक्तव्ये नौसेना उक्तम्।
Fire on board aircraft carrier INS Vikramaditya, no casualt… https://t.co/BUm0Hqxpbk
— Real News Hub (@realnewshubs) July 20, 2022
ज्ञातव्यं यत् गतवर्षस्य मेमासे तटीयकर्नाटकस्य करवार्-नौसेनास्थानके पुनर्स्थापन-सह-रक्षण-चरणस्य समये ४५,४०० टन-भारस्य युद्धपोते अपि लघु-अग्निः अभवत् । आईएनएस विक्रमादित्यः अथवा रिफर्बिशड् एड्मिरल् गोर्श्कोवः भारतीयनौसेनाद्वारा नवम्बर २०१३ तमे वर्षे रूसदेशेन सह २.३३ अरब डॉलरस्य सौदान्तर्गतं कार्यं कृतम् । एतत् विमानवाहकं भारतेन क्रीतम्, तस्य डेक् तः कार्यं कर्तुं ४५ मिग्-२९के विमानानि २ अर्ब डॉलरेन अधिग्रहीतानि । यः अद्यपर्यन्तं महत्तमः एकशस्त्रमञ्चः अस्ति।
#BREAKING: Fire reported onboard INS Vikramaditya. During a planned sortie for conduct of trials at sea, fire was reported onboard INS Vikramaditya today. The ship was operating off Karwar. The fire was brought under control by the ship's crew using onboard fire fighting systems. pic.twitter.com/suqH3ucFSG
— Tango Charlie (INDIA UNITED) FOLLOW US (@TangoCharlie108) July 20, 2022
आगामिमासे आईएनएसविक्रान्तरूपेण ४०,००० टनभारस्य स्वदेशीयविमानवाहकस्य (IAC) कार्यचालनात् पूर्वं नवीनतमा घटना अभवत्। नौसेना अधुना उच्चसमुद्रेषु स्वस्य विस्तृत-डेक्-तः कार्यं कर्तुं न्यूनातिन्यूनं २४-२६ सुपरसोनिक-युद्धविमानानाम् अधिग्रहणार्थं स्वस्य प्रकरणं द्रुततरं कुर्वती अस्ति, यत्र फ्रांसीसी-राफेल्-एम-अमेरिकन-एफ/सी-विमानयोः मध्ये युद्धानि सन्ति । सर्वकारयोः मध्ये एकः अनुबंध बहुअर्ब-डॉलर्-रूप्यकाणां सौदाः भविष्यन्ति । अस्मिन् घटनायां कोऽपि क्षतिः न प्राप्ता इति अधिकारिणः अवदन्। अधिकारिणः अवदन् यत् नौसेनामुख्यालयेन अग्निघटनायाः अन्वेषणार्थं जाँचमण्डलस्य आदेशः दत्तः।
Naval aircraft carrier INS Vikramaditya caught fire, was controlled in time https://t.co/pOBqYwNpr4
— Newslead India (@NewsleadIndia) July 20, 2022