-सार्धवर्षं यावत् आतङ्कवादीनां कार्याणि कुर्वन् आसीत्
जम्मू-नगरस्य खटिका-तालाब-नगरात् गृहीतः लश्कर-आतङ्कवादी फैजल-मुनीरः स्वगृहं आतङ्कवादिनः कृते पारगमन-शिबिरं कृतवान् आसीत् । अत्र प्रायः सार्धवर्षपर्यन्तं आतङ्कवादीनां कार्याणि प्रचलन्ति स्म । एतस्य प्रकाशनस्य अनन्तरं गुप्तचरसंस्थाः उड्डीयन्ते।
नगरस्य हृदये आतङ्कवादीनां निगूढस्थानस्य वार्ता अभावः गुप्तचरसंस्थानां कृते महत् प्रश्नः अस्ति। इतः आतङ्कवादिनः सार्धवर्षं यावत् सीमापारात् काश्मीरं प्रति शस्त्राणि वहन्ति स्म इति अपि वार्ता अस्ति। लश्कर आतंकवादी मुनीर: २२ वर्षीय जिहादी अस्ति । सः दीर्घकालं यावत् पाकिस्ताने उपविष्टैः आतङ्कवादिनः सम्पर्कं कुर्वन् आसीत् । सार्धवर्षं यावत् तस्य आज्ञानुसारं जम्मू-साम्बा-कथुआ-देशेषु ड्रोन्-यानानि आगच्छन्ति स्म । सीमापारतः आगच्छन्त्याः ड्रोन्-इत्यस्य माध्यमेन सः १५ वारं शस्त्राणि प्राप्तवान् इति कथ्यते ।
एतावता मुनीरः सीमापारतः ड्रोन्-माध्यमेन ५० पिस्तौलानि, ३ एके ४७, २० चिपचिपानि बम्बानि, ४० ग्रेनेड्-इत्यादीनि, महतीं परिमाणं गोलाबारूदं च क्रीतवान् अस्ति । एतदर्थं सः साम्बा, कठुआ, रजौरी इत्यत्र ओजीडब्ल्यू इत्यस्य जालम् अस्थापयत् । तेषां माध्यमेन एव सः शस्त्राणि आनयति स्म । आतङ्कवादी मुनीरः स्वगृहे सीमापारतः शस्त्राणि स्थापयति स्म । तदनन्तरं सः तान् काश्मीरं नेतुम् व्यवस्थां करोति स्म । सः स्वगृहस्य उपयोगं कश्मीरतः आतङ्कवादिनः जम्मूनगरं आनेतुं, सीमापारतः आतङ्कवादिनः कश्मीरं आनेतुं अपि उपयुज्यते स्म ।
पुलिस सूत्राणां अनुसारं मुनीरः ड्रोनतः आगच्छन्तं मालम् साम्बा-नगरस्य निवासी हबीब-इत्यस्मात् प्राप्नोति स्म । कथुआ-नगरस्य निवासी मियान् सुहैलः अपि तस्य समीपे अस्ति । तौ शस्त्राणि आनयन्ति स्म । तदनन्तरं स्वयं मुनीरः काश्मीरं गत्वा एतानि शस्त्राणि वितरति स्म ।