मुंबई । भारत-वेस्ट्-इण्डीज-देशयोः मध्ये त्रि-क्रीडा-एकदिवसीय-श्रृङ्खला शुक्रवासरात् (२२ जुलै २०२२) आरभ्यते । परन्तु तस्मात् पूर्वं टीम इण्डिया इत्यस्य महती विघ्नं प्राप्तम् अस्ति। भारतीयदलस्य स्टार-बल्लेबाजः के.एल.राहुलः कोरोना-रोगेण संक्रमितः इति ज्ञातः। वेस्ट् इन्डीज-विरुद्धं आगामि-पञ्च-क्रीडा-टी-२०–श्रृङ्खलायाः कृते सः चयनितः आसीत्, तस्य पुनरागमनस्य अपेक्षा आसीत् । परन्तु अधुना कोविड् सकारात्मकत्वस्य अनन्तरं तस्य टीम इण्डिया प्रति प्रत्यागमनस्य प्रतीक्षा अधिकं वर्धयितुं शक्नोति। बीसीसीआई अध्यक्ष सौरव गांगुली स्वयमेव केएल राहुल: कोविड संक्रमित: इति सूचितम् एपेक्स सभायाः अनन्तरं मीडियाभिः सह वार्तालापं कुर्वन् गांगुली इत्यनेन एतत् उक्तम्।
ज्ञातव्यं यत् आईपीएल-क्रीडायाः अनन्तरं राहुलस्य मांसपेशी-तनावस्य समस्या आसीत् । अस्य कारणात् सः दक्षिण आफ्रिकाविरुद्धं गृहश्रृङ्खलायां अपि क्रीडितुं न शक्तवान् ततः पश्चात् इङ्ग्लैण्ड्देशस्य सम्पूर्णभ्रमणात् बहिः अभवत् । अस्मिन् काले सः चोटचिकित्सायाः कृते जर्मनीदेशं गतः आसीत् ततः सः बेङ्गलूरुनगरस्य राष्ट्रियक्रिकेट्-अकादमीयां स्वस्य फिटनेस-विषये कार्यं कुर्वन् आसीत् । कतिपयदिनानि पूर्वं राहुलस्य दिग्गजमहिलाक्रिकेट्-क्रीडक-झुलनगोस्वामी-इत्यनेन सह नेट्-मध्ये अभ्यासस्य एकः विडियो अपि वायरल् अभवत्, सः अपि उत्तम-ताल-रूपेण दृष्टः।
भवद्भ्यः वदामः यत् भारतीयदलः वेस्ट् इन्डीज-भ्रमणस्य प्रथमं त्रि-मैच-एकदिवसीय-श्रृङ्खलां २२ जुलै-मासतः अगस्त-मासस्य ७ पर्यन्तं क्रीडति ततः पञ्च-क्रीडा-टी-२०-श्रृङ्खलां क्रीडति |. एकदिवसीयश्रृङ्खलायाः त्रीणि मेलनानि २२, २४, २७ जुलै दिनाङ्केषु पोर्ट् आफ् स्पेनदेशस्य क्वीन्स् पार्क ओवल् इत्यत्र क्रीडिताः भविष्यन्ति।
एकदिवसीयश्रृङ्खलायाम् भारतीयदलम्
शिखर धवन (कप्तान), रविन्द्र जडेजा (उप-कप्तान), रुतुराज गायकवाड़, शुभमन गिल, दीपक हुडा, सूर्यकुमार यादव, श्रेयस अय्यर, ईशान किशन ( सप्ताह), संजू सैमसन ( सप्ताह), शार्दूल ठाकुर, युजवेन्द्र चहल, अक्षर पटेल, आवेश खान , प्रसिद्ध कृष्ण, मोहम्मद सिराज, आर्षदीप सिंह।
वेस्ट् इन्डीजविरुद्धं टी२० श्रृङ्खलायाम् भारतीयदलम्
रोहित शर्मा (कप्तान), ईशान किशन, केएल राहुल, सूर्यकुमार यादव, दीपक हुडा, श्रेयस अय्यर, दिनेश कार्तिक, ऋषभ पंत, हार्दिक पाण्ड्या, रविन्द्र जडेजा, अक्षर पटेल, आर आश्विन, रवि बिश्नोई, कुलदीप यादव, भुवनेश्वर कुमार, आवेश खान, हर्षल पटेल, आर्षदीप सिंह।