पटना । बिहारस्य पूर्वचम्पारणक्षेत्रे छापानां कालखण्डे अन्वेषणसंस्था एनआईए महती सफलतां प्राप्तवती अस्ति। अस्मिन् समये भारतविरुद्धं जिहादप्रचारे सम्बद्धः व्यक्तिः गृहीतः अस्ति। अन्वेषण एजेन्सी एनआईए इत्यस्य अनुसारं गृहीतस्य व्यक्तिस्य नाम अली असगर इति कथ्यते। बिहारस्य पूर्वीचम्पारणक्षेत्रे छापेमारीयां भारतविरुद्धं जेहादस्य प्रचारं कुर्वन्तं अली असगरं केन्द्रीयजागृतिसंस्थायाः (एनआईए) गिरफ्तारं कृतम् अस्ति।
The National Investigation Agency on Wednesday arrested the seventh accused in the Jamaat-ul-Mujahideen Bangladesh case. Ali Asgar alias Abdullah, a resident of East Champaran district in Bihar, was arrested after the NIA conducted searches in Bihar in connection with the case. pic.twitter.com/cMO6Bt7iqt
— Asiana Times (@AsianaTimes) July 21, 2022
अली असगर अब्दुल्ला बिहारी इति नाम्ना अपि प्रसिद्धः इति एकः अधिकारी सूचितवान् अस्ति। यदर्थे सः बिहारस्य सिस्वनियाग्रामस्य निवासी अस्ति। अधिकारी इत्यस्य मते प्रतिबन्धितस्य जमात-उल-मुजाहिदीन-बाङ्गलादेशस्य (जेएमबी) क्रियाकलापस्य अन्वेषणसम्बद्धे अली असगरः सप्तमः अभियुक्तः अस्ति। एनआईए अनुसारं बिहारस्य पूर्वचम्पारणक्षेत्रे छापेमारीयां असघरः गृहीतः।
“Man Involved In Propagating Jihad Against India Arrested”: Probe Agency NIA https://t.co/bZ0i1KKYwJ
— Tech Nelofar (@NelofarTach) July 21, 2022
एनआईए प्रवक्ता उक्तवान् यत् एषः प्रकरणः प्रतिबन्धितसङ्गठनस्य जेएमबी इत्यस्य षट् सक्रियसदस्यानां गिरफ्तारीविषये अस्ति। यस्मिन् पूर्वं मध्यप्रदेशस्य ऐशबाग, भोपालतः बाङ्गलादेशात् त्रयः अवैधप्रवासिनः समाविष्टाः सन्ति। एनआईए-अनुसारं ते सर्वे जेएमबी-सङ्घस्य योजनानां वा विचारधारायां वा प्रचारं कर्तुं तथा च भारतस्य विरुद्धं जेहादं कर्तुं युवानः प्रेरयितुं प्रवृत्ताः आसन्।
एनआईए प्रवक्तुः मते उक्तं यत् अली असगरः एकः अत्यन्तं कट्टरपंथी व्यक्तिः अस्ति यः सामाजिकमाध्यमानां उपयोगेन जिहादस्य प्रचारार्थं कतिपयेषु समूहेषु द्वेषं आक्षेपार्हं च सामग्रीं प्रकाशयति स्म। अस्मिन् प्रकरणे सः पूर्वं गृहीतानाम् अभियुक्तानां निकटसहयोगी आसीत् ।
Bihar Highly radicalized guy all in favour of spreading jihad towards India arrested says NIA https://t.co/qJkEP8zpzE
— HuntdailyNews (@HUNTDAILYNEWS1) July 21, 2022