नवदेहली। राष्ट्रपतिनिर्वाचने राष्ट्रियलोकतान्त्रिकगठबन्धनस्य (एनडीए) प्रत्याशी द्रौपदी मुर्मू गुरुवासरे तृतीयचरणस्य गणनायाः अनन्तरं कुलवैधमतानाम् ५० प्रतिशतं निशानं पारं कृतवान्। एतेन सह तस्य राष्ट्रपतिपदस्य निर्वाचनस्य मार्गः स्वच्छः अभवत् ।
राज्यसभा महासचिव पीसी मोदी उक्तवान् यत् द्रौपदी मुर्मु 812 मताः प्राप्तः, यशवंतसिन्हा 521मताःप्राप्तः । सर्वेषां मतगणनानन्तरं तस्य विजयः आधिकारिकतया घोषितः भविष्यति इति अपेक्षा अस्ति। मुर्मु इत्यनेन पूर्वमेव ५,७७,७७७ मतं प्राप्तम्, यत् १८ जुलै दिनाङ्के आयोजिते निर्वाचने प्रदत्तानां कुलवैधमतानाम् आर्धाधिकम् अस्ति ।
2/2
द्रौपदी मुर्मू पहली बार वर्ष 2000 में रायरंगपुर से विधायक चुनी गईं। वे दो बार विधायक रहीं। भाजपा और बीजद गठबंधन सरकार में मुर्मू मंत्री भी रही हैं।#PresidentOfIndia pic.twitter.com/WRrtbsNIXt— Hindusthan Samachar News Agency (@hsnews1948) July 21, 2022
रिटर्निंग् आफिसर पीसी मोदी इत्यनेन घोषितं यत् मुर्मू इत्यस्मै कुलवैधमतानाम् ५३ प्रतिशताधिकं मतदानं पूर्वमेव प्राप्तम् अस्ति। १० राज्यानां केन्द्रप्रदेशानां च मतगणना प्रचलति। मुर्मु इत्यनेन एतावता प्रत्येकस्मिन् गणनापरिक्रमे द्वितीयतृतीयाधिकं मतं प्राप्तम्। राज्यसभा महासचिव: उक्तवान् यत् तृतीय दौर गणनाम् कर्नाटक:, केरल:, मध्यप्रदेश:, महाराष्ट्र:, मणिपुर:, मेघालय:, मिजोरम, नागालैंड:, ओडिशा च पंजाब: समाविष्टाः सन्ति। अस्मिन् दौरे कुल वैधमताः १,३३३ सन्ति, यस्य कुलमूल्यं १,६५,६६४ अस्ति ।
2/4
वह देश ही पहली आदिवासी राष्ट्रपति हैं। ओडिशा से भी पहली और देश की दूसरी महिला राष्ट्रपति हैं द्रौपदी मुर्मू।#DropadiMurmu pic.twitter.com/54VcCKvXcF— Hindusthan Samachar News Agency (@hsnews1948) July 21, 2022
पीएम मोदी उक्तवान् यत् “भारतेन इतिहासः लिखितः। यस्मिन् काले १३ अर्ब भारतीयाः स्वातन्त्र्यस्य अमृतपर्वम् आचरन्ति, तस्मिन् काले पूर्वभारतस्य सुदूरभागे जन्म प्राप्य एकस्य आदिवासीसमुदायस्य भारतस्य पुत्री अस्माकं राष्ट्रपतिः निर्वाचिता अस्ति। एतस्याः उपलब्धेः कृते श्रीमती द्रौपदी अभिनन्दनानि।” मुर्मू जी।तस्याः जीवनं, तस्याः प्रारम्भिकाः संघर्षाः, तस्याः समृद्धाः सेवाः, तस्याः अनुकरणीयसफलता च प्रत्येकं भारतीयं प्रेरयति।सा अस्माकं नागरिकानां, विशेषतः निर्धनानाम्, निपीडितानां च कृते आशायाः दीपिकारूपेण उद्भूतवती अस्ति। अद्य भारतेन इतिहासः लिखितः। भारते यथा स्वातन्त्र्यस्य अमृतपर्व आचर्यते तथा पूर्वभारतस्य सुदूरभागे जन्म प्राप्य आदिवासीसमुदायस्य पुत्री राष्ट्रपतित्वेन निर्वाचिता अस्ति। पीएम मोदी च भाजपा अध्यक्ष जेपीनड्डा तस्य निवासस्थाने तं मिलितवान्। जेपी नड्डा उक्तवान् आदिवासी स्त्रियाः राष्ट्रपतिपदं प्राप्तुं देशस्य कृते स्वर्णिमः क्षणः अस्ति।
#दिल्ली: प्रधानमंत्री नरेन्द्र मोदी और भाजपा अध्यक्ष जे.पी. नड्डा ने NDA की तरफ से राष्ट्रपति उम्मीदवार द्रौपदी मुर्मू से उनके आवास पर मुलाकात की। @narendramodi@JPNadda#DroupadiMurmu #PresidentofIndia pic.twitter.com/oI00Qrz0iF
— Hindusthan Samachar News Agency (@hsnews1948) July 21, 2022
तन्त्रेन प्रतिपक्ष प्रत्याशी यशवंत सिन्हा अभिनन्दनम् अकरोत्, सः अवदत्- २०२२ तमस्य वर्षस्य राष्ट्रपतिनिर्वाचने विजयाय द्रौपदी मुर्मू इत्यस्याः अभिनन्दनं करोमि। देशः आशास्ति यत् गणराज्यस्य १५ तमे राष्ट्रपतित्वेन सा संविधानस्य संरक्षिकारूपेण निर्भयम् अनुग्रहं वा विना कार्यं करिष्यति। राष्ट्रपतिनिर्वाचने एतस्य नेतृत्वस्य कृते रक्षामन्त्री राजनाथसिंहः द्रौपदीमुर्मूम् अभिनन्दितवान्। द्रौपदी मुर्मुः पितृस्थानम् ओडिशा मयूरभंज: रायरांगपुर: महुलडीहा जना: उत्सवाः आरब्धाः सन्ति। रायराङ्गपुरस्य महुल्डीहानगरे तस्य निवासस्थानात् बहिः जनाः ढोल-ढोल-धुनेन पारम्परिक-वेषभूषाः नृत्यन्ति, गायन्ति च ।
देश की दूसरी महिला राष्ट्रपति हुईं द्रौपदी मुर्मू। पहली महिला राष्ट्रपति प्रतिभा पाटिल थीं। #PresidentofIndia #india #DropadiMurmu pic.twitter.com/pGGNIGldkI
— Hindusthan Samachar News Agency (@hsnews1948) July 21, 2022
ज्ञायते यत् देशस्य १५ तमे राष्ट्रपतिस्य कृते १८ जुलै दिनाङ्के आयोजिते निर्वाचने सांसदाः विधायकाः च स्वस्य मताधिकारस्य प्रयोगं कृतवन्तः। देशे एषः १६तमः राष्ट्रपतिनिर्वाचनः आसीत् यस्मिन् मतदातासूचौ समाविष्टानां ४७९६ सांसदानां विधायकानाञ्च ९८.९ प्रतिशतं मतदानं कृतवान् आसीत् अनेकराज्येषु विपक्षदलानां विधायकाः दलपङ्क्तिं न कृत्वा मुर्मु इत्यस्य पक्षे मतदानं कृतवन्तः आसन् । अष्टौ सांसदाः मतदानात् अनुपस्थिताः इति कथ्यते। सूत्रेषु उक्तं यत् विपक्षदलानां १७ सांसदाः मुर्मु इत्यस्य समर्थने क्रॉस् वोट् कृतवन्तः।
भारत की 15 वीं राष्ट्रपति द्रौपदी मुर्मू के बारे में जानिए – (प्रोफाइल)
राजनीति में आने से पहले द्रोपदी मुर्मू शिक्षिका थीं। pic.twitter.com/zbRD1LAYve
— Hindusthan Samachar News Agency (@hsnews1948) July 21, 2022
#दिल्ली: NDA की राष्ट्रपति पद की उम्मीदवार द्रौपदी मुर्मू को देश की राष्ट्रपति चुने जाने पर रक्षा मंत्री राजनाथ सिंह और केंद्रीय गृह मंत्री अमित शाह ने उनके आवास पर पहुंचकर बधाई दी। #DroupadiMurmu #PresidentofIndia @AmitShah @rajnathsingh pic.twitter.com/wDAKIjMLnt
— Hindusthan Samachar News Agency (@hsnews1948) July 21, 2022