
-80 प्रतिशत तप्त, साधु नारायण दास
जयपुर: । राजस्थानस्य भरतपुरमण्डलस्य दीगक्षेत्रे खनननिषेधस्य आग्रहं कुर्वन्तः साधुनां आन्दोलनस्य समये एकः साधुः आत्महत्यायाः प्रयासं कृतवान्, तदनन्तरं सः ८० प्रतिशतं दग्धः अभवत्। घातितः संत विजयदासः गम्भीरस्थितौ जयपुरं प्रेषितः, यत्र तस्य चिकित्सा प्रचलति। खनननिषेधस्य आग्रहेण साधुसन्ताः दीगनगरे विगतकतिपयदिनानि विरोधं कुर्वन्तः आसन्, अन्ये केचन सन्तः अपि तेषां सह धरणे आसन्। परन्तु इदानीं प्रशासनस्य आश्वासनस्य अनन्तरं ऋषयः, सन्तः च धरणस्य समाप्त्यर्थं घोषितवन्तः। मण्डलप्रशासनेन उक्तं यत् १५ दिवसेषु द्वयोः पर्वतक्षेत्रयोः क्षेत्रफलं वनक्षेत्रत्वेन घोषयितुं प्रक्रिया आरभ्यते।
In a shocking incident, a sadhu set himself on fire on Wednesday to protest against illegal mining in Pasopa village of #Rajasthan's Bharatpur district.https://t.co/3AxKIGyIvE
— The New Indian Express (@NewIndianXpress) July 20, 2022
तस्मिन् एव काले अस्य विषयस्य विषये राजनैतिकवाक्पटुता अपि आरब्धा । पूर्वमुख्यमन्त्री वसुन्धरा राजे भारतपुरे साधुस्य आत्महत्याप्रयासस्य विषये राज्यकाङ्ग्रेससर्वकारं लक्ष्यं कृत्वा उक्तवान् यत् राज्यस्य अशोकगहलोतनेतृत्वस्य सर्वकारः अस्य सर्वथा उत्तरदायी अस्ति। एकस्मिन् वक्तव्ये सः अवदत् यत् अवैधखननं स्थगयितुं सन्त-सन्त-जनानाम् आग्रहं राज्यसर्वकारेण ध्यानं न दत्तम्। आत्मदाहप्रयत्नः साधुः तस्य फलम् ।
The illegal mining mafia r destroying d Holy mountain's of Vraja, lila-sthali of Krishna located in Bharatpur, Rajasthan. Sadhu's r protesting mining for last 551days. No media covered it.Sadhu Vijay Das set himself on fire today to bring media attention. Will media cover it now? pic.twitter.com/aOMZUBdv3N
— Radharamn Das राधारमण दास (@RadharamnDas) July 20, 2022
खो क्षेत्र थाना अधिकारी विनोद कुमार बुधवासरे उक्तं यत् विरोधस्थलात् दूरं स्थितः एकः साधु विजयदत्तः अकस्मात् ज्वलनशीलसामग्रीणां स्प्रे कृत्वा स्वयमेव अग्निम् अयच्छत्। सः अवदत् यत् पुलिसकर्मचारिणः तस्य उद्धाराय त्वरितम् अगच्छन् अग्निम् निवारयित्वा सः जिलाचिकित्सालये प्रवेशितः, यतः साधुः जयपुरं प्रति निर्दिष्टः। भारतपुर मेडिकल कॉलेज के अधीक्षक डॉ. जिज्ञासा साहनी उक्तवान् यत् साधु: प्राथमिक चिकित्सा पश्चात् जयपुर: रेफर कृतम् अस्ति । सः अवदत् यत् साधुभ्यः ८० प्रतिशतं यावत् दाहः प्राप्तः अस्ति।
"nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ": Hindu Sadhu Baba Vijay Das self-immolates by pouring kerosene on fire and ran, chanting ‘Radhe-Radhe’, Sages and saints agitating against illegal mining for last 551 days in Bharatpurhttps://t.co/LKNas6kVsU
— Satyaagrah (@satyaagrahindia) July 21, 2022
इत्थं च खननं स्थगयितुं आग्रहं कृत्वा मोबाईल टावरम् आरोहन् साधु नारायण दासः बुधवासरे अवतरितवान्। पुलिस अधिकारी उक्तवान् यत् साधु नारायण दासः गतदिनात् दीगनगरे क्षेत्रे खनननिषेधस्य आग्रहं कृत्वा विरोधं कुर्वन् आसीत्, अन्ये केचन सन्तः अपि धरणे सन्ति। सः अवदत् यत् साधुनारायणदासः मंगलवासरे प्रातःकाले स्वस्य माङ्गल्याः विषये प्रशासने दबावं दातुं मोबाईल टावरम् आरोहितवान्।
किमर्थं सन्तः विरोधं कुर्वन्ति स्म ?
साधुसन्ताः प्रायः सार्धवर्षं यावत् अवैधखननस्य विरोधं कुर्वन्ति स्म । भरतपुर जिले दीग क्षेत्रं कामन तहसीलस्य 84 कोस परिक्रमा मार्गें अस्ति। एतत् धार्मिकश्रद्धायाः स्थानम् अस्ति । अधुना राज्यसर्वकारेण सन्तानाम् आग्रहं विचार्य उक्तं यत् आगामिषु १५ दिवसेषु एतत् क्षेत्रं वनक्षेत्रत्वेन घोषयितुं अधिसूचना निर्गतं भविष्यति। अत्र स्थिताः खानिः पुराणाः खानिः इति उच्यते ।
Stone mining protest: Seer critical after setting himself afire in Rajasthan's Bharatpur | Deccan Herald – https://t.co/phK4bZipRO
— WhiteLilly837 (@WLilly837) July 21, 2022