
मुंबई । सिनेमागृहेषु तारकीय-धावनस्य अनन्तरं अभिनेता आर माधवन् इत्यस्य ‘रॉकेटरी: द नांबी इफेक्ट’ इत्यस्य प्रीमियरं 26 जुलाई दिनाङ्के ओटीटी (OTT) प्लेटफॉर्म अमेजन प्राइम वीडियो इत्यत्र भविष्यति। तिरङ्गा फिल्म्स् तथा वर्गीसे मूलन पिक्चर्स् इत्यनेन निर्मितं चलच्चित्रं माधवन् मुख्यभूमिकायां अभिनयति तथा च निर्देशकरूपेण पदार्पणम् अपि करोति ।
अस्मिन् चलच्चित्रे आर. माधवनस्य अतिरिक्तं सिमरन् इत्यत्र रंजीतकपूरः अपि अभिनयम् अकरोत् तथा च अस्मिन् साउथ् सुपरस्टार सूरिया इत्यस्य विशेषः कैमियो अपि अस्ति । भारते २४० देशेषु च प्राइम सदस्याः २०२२ तमस्य वर्षस्य जुलाई-मासस्य २६ दिनाङ्कात् तमिल, तेलुगु, मलयालम्, कन्नडभाषायाः डब्स् इति भाषासु चलच्चित्रं द्रष्टुं शक्नुवन्ति ।
Exactly my problem with Anupama Chopra's review on Rocketry.
What's wrong in portraying someone as they are, judge a film on its merit not on the ideology of the actor or the character outside the silver screen.
Also do watch #Rocketry, @ActorMadhavan is brilliant as Nambi Ji. pic.twitter.com/B7HQF3FZt0
— The Cinéprism (@TheCineprism) July 17, 2022
चलच्चित्रस्य ओटीटी प्रीमियरस्य विषये वदन् माधवनः अवदत् यत्, “एताम् कथां जीवन्तं कर्तुं शक्नुवन् मम कृते अविश्वसनीयः गौरवम् अस्ति। अहं वास्तवमेव चलच्चित्रेण पूर्वमेव प्राप्तेन प्रेम्णा विनम्रः अस्मि, तस्मिन् किं नूतनं वर्तते इति द्रष्टुं अतीव उत्साहितः अस्मि।’
“एतत् भूमिकां निबन्धयितुं नम्बी महोदयस्य एतां अविश्वसनीयकथां निर्देशयितुं च अतीव महत्त्वपूर्णम् आसीत्, अहं प्रसन्नः अस्मि यत् वयं अमेजन प्राइम विडियो मार्गेण अनेकेषु गृहेषु गन्तुं समर्थाः भविष्यामः।” १९९४ तमे वर्षे जासूसीकार्यस्य कारणेन कारागारे स्थितस्य इस्रो-वैज्ञानिकस्य नम्बीनारायणस्य जीवनस्य आधारेण एतत् चलच्चित्रम् अस्ति ।
Rocketry smashes all records with 9.3 rating on IMDB.
Book your tickets today. #RocketryTheNambiEffect : In Cinemas Now 🚀@yrf @ActorMadhavan @PharsFilm #Suriya #ShahrukhKhan @TricolourFilm @mitublange pic.twitter.com/wlsLAXHXzT
— Mind Blowing Films (@MBFWorld) July 16, 2022