ब्रिटेनस्य नूतनप्रधानमन्त्रित्वस्य दौडं अग्रणीः भारतीयमूलस्य ऋषिसुनकः स्पष्टतया उक्तवान् यत् सः हिन्दुः इति गौरवम् अनुभवति। सम्प्रति तस्य लण्डन्-नगरस्य गृहस्य बहिः दीपावली-दिने दीपं प्रज्वालयन् तस्य छायाचित्राणि, विडियो च एतेन कथनेन सामाजिक-माध्यमेषु वायरल्-रूपेण गच्छन्ति ।
ब्रिटेनदेशे बोरिस् जॉन्सन् इत्यस्य त्यागपत्रस्य अनन्तरं तत्र नूतनप्रधानमन्त्रीनिर्वाचनस्य प्रक्रिया प्रचलति। चतुर्णां चक्राणां प्रक्रियासमाप्तेः अनन्तरं भारतीयः सुनकः ऋषिः अग्रस्थाने अस्ति । एतावता आगतानां प्रवृत्तीनां सर्वेक्षणानाञ्च विषये अपि विश्वासः अस्ति यत् ऋषिः सुनकः ब्रिटेनस्य अग्रिमः प्रधानमन्त्री भवेत्।
Grateful that my colleagues have put their trust in me today.
I will work night and day to deliver our message around the country.
Join the team at https://t.co/3cXn1rFhca pic.twitter.com/ro612xDAcL
— Ready For Rishi (@RishiSunak) July 20, 2022
तादृशेषु सुनक: एतेन सह सर्वे कथनानि, छायाचित्राणि, विडियो इत्यादयः सामाजिकमाध्यमेषु वायरल् भवन्ति। एतेषु वायरल्-फोटोषु, विडियोषु च तस्य वर्तमान-लण्डन्-निवासस्थाने ११, डाउनिंग्-स्ट्रीट्-इत्यत्र गतदिपावली-स्थले दीपं प्रज्वलितस्य फोटो-वीडियो अपि सन्ति । लण्डन्नगरे प्रधानमन्त्रिणः निवासस्थानस्य पता १०, डाउनिंग् स्ट्रीट् अस्ति ।
अतः चर्चा भवति ऋषि सुनक आगामि दीपावलीम् १०, डाउनिंग स्ट्रीट् इत्यत्र दीपं प्रज्वाल्य आचरिष्यति। इतोऽन्यत् ऋषि सुनक: आत्मनः गर्वितः हिन्दुः इति कथनं वायरल् अपि भवति। २०२० तमे वर्षे सुनक् इत्यनेन हस्ते भगवद्गीतां गृहीत्वा वित्तमन्त्री इति शपथं गृहीतम् । यदा ब्रिटिश एतस्मिन् विषये पृष्टवान् तदा सः स्पष्टतया उक्तवान् आसीत् यत् सः अधुना ब्रिटिश-नागरिकः अस्ति, परन्तु तस्य धर्मः हिन्दुः अस्ति ।
Baroness Verma, a Rishi Sunak supporter says it’s him who the country needs, a strong man with economic background. Watch for more.#ReporterDiary #UKPM #RishiSunak #Britain | (@loveenatandon) pic.twitter.com/CFySWGGJKm
— IndiaToday (@IndiaToday) July 20, 2022
सः अवदत् यत् भारतं तस्य धार्मिकं सांस्कृतिकं च धरोहरम् अस्ति। सः अवदत् – ‘अहं गर्वेण वक्तुं शक्नोमि यत् अहं हिन्दुः अस्मि तथा च हिन्दुत्वं मम अस्मिता अस्ति।’ ऋषिः सुनकः सर्वदा स्वस्य कार्यालयस्य मेजस्य उपरि गणेशस्य प्रतिमां धारयति, गोमांसस्य सेवनं न करोति। धर्माधारेण गोमांसस्य परित्यागं कर्तुं जनान् अपि आह्वानं कृतवान् अस्ति ।
We can only do this together.
Thank you.https://t.co/3cXn1rFhca #Ready4Rishi pic.twitter.com/iIopIiF5I9
— Ready For Rishi (@RishiSunak) July 20, 2022