
वॉशिङ्गटन। अमेरिकीगुप्तचरसंस्थायाः सीआयए-प्रमुखः बिल् बर्न्स् इत्यनेन चीनदेशस्य कूटनीतिः ऋणजालस्य वर्तमानस्य आर्थिकदुःखस्य कारणेन चीनदेशस्य कूटनीतिः दोषीकृतः। सः उक्तवान् यत् श्रीलङ्का चीनस्य दावान् अवगन्तुं न शक्तवान्, मूर्खतापूर्वकं तस्य जाले पतिता। अन्ये देशाः अस्मात् पाठं गृह्णीयुः। वाशिङ्गटननगरे एस्पेन् सुरक्षामञ्चं सम्बोधयन् सीआयए-प्रमुखः बर्न्स् इत्यनेन उक्तं यत् श्रीलङ्कायाः त्रुटिः अन्येभ्यः देशेभ्यः चेतावनीरूपेण ग्रहीतव्या। एस्पेन् सुरक्षामञ्चः एस्पेन् मानवीय अध्ययनसंस्थायाः निर्मितः अन्तर्राष्ट्रीयः संस्था अस्ति । सम्पूर्णे विश्वे समतावादीसमाजस्य स्थापनायै कार्यं करोति ।
Sri Lanka Suffering For ‘Dumb Bets’ Made On High-Debt Chinese Investment: CIA Chief Bill Burns https://t.co/qeqiPtAnOa
— ABP LIVE (@abplive) July 21, 2022
अन्तर्राष्ट्रीयमुद्राकोषेण सह चर्चायां श्रीलङ्का अभूतपूर्वस्य आर्थिकसंकटस्य उत्तमं समाधानं प्राप्तुं असफलः अभवत्, चीनस्य जाले पतितः इति सीआईए प्रमुखः अवदत्। श्रीलङ्कायाः आर्थिकविनाशस्य प्रमुखं कारणं चीनस्य ऋणरूपेण विशालनिवेशः इति बर्न्स् इत्यनेन आरोपितम्। बर्न्स् इत्यनेन उक्तं यत् चीनदेशस्य कम्पनयः अन्येषु देशेषु महत् निवेशं कर्तुं शक्नुवन्ति, तेभ्यः आकर्षकप्रस्तावानि दातुं शक्नुवन्ति। अद्य श्रीलङ्कादिदेशानां स्थितिः द्रष्टव्या। चीनदेशस्य विशालऋणस्य दबावे अस्ति । सः स्वस्य आर्थिकभविष्यस्य विषये मूर्खतापूर्णानि दावान् कृतवान् फलतः आर्थिकराजनैतिकदृष्ट्या च अतीव विनाशकारी स्थितिः सम्मुखीभवति।
CIA chief Bill Burns tells nations across the world to look at Sri Lanka before taking on huge CCP debt: "Sri Lanka…has made some really dumb bets about their economic future and are suffering pretty catastrophic…consequences as a result."https://t.co/5uDJQm9gIl pic.twitter.com/7LkwmrbvuP
— CasualtiesOfTheDay 🇺🇦 (@Ayei_Eloheichem) July 21, 2022
स्वभाषणे सीआयए-प्रमुखः चीन-देशेन सह किमपि सौदान्तरं कर्तुं पूर्वं विश्वस्य देशेभ्यः नेत्राणि उद्घाटितानि भवन्तु इति चेतवति स्म । बर्न्स् इत्यनेन उक्तं यत् श्रीलङ्का अन्येभ्यः बहवः देशेभ्यः न केवलं मध्यपूर्वे दक्षिण एशियायां वा अपितु विश्वे अपि पाठः भवितुमर्हति। चीनदेशः नगद-संकटग्रस्त-श्रीलङ्का-देशे बहु निवेशं कृतवान् । सः पूर्वराष्ट्रपतिना गोटाबायराजपक्षेण सह श्रीलङ्कादेशं ऋणजाले फसितवान् ।
‘SRI LANKA BINAON SA UTANG NG CHINA’
CIA Chief Bill Burns warned other countries against having “dealings” with China, blaming Sri Lanka’s bankruptcy on its “dumb bets” on high-debt Chinese investments. pic.twitter.com/oRbzajo1BV
— Marvin Terce (@marvinterz) July 21, 2022
सः श्रीलङ्कादेशाय हम्बन्तोटा-बन्दरस्य विकासाय महत् ऋणं दत्तवान् । तदनन्तरं २०१७ तमे वर्षे श्रीलङ्का चीनदेशस्य १.४ अब्ज डॉलरस्य ऋणं परिशोधयितुं असफलः अभवत् । तदनन्तरं एतत् बन्दरगाहं ९९ वर्षाणि यावत् चीनदेशस्य कम्पनीं प्रति पट्टे दातुं बाध्यम् अभवत् । एतदर्थं चाइना हार्बर इन्जिनियरिङ्ग् कम्पनी (CEC) तथा चाइना हाइड्रो कार्पोरेशन इत्यनेन संयुक्तं उद्यमं कृतम्।
https://t.co/RxzvrRetLY
The chief of the US CIA,Bill Burns,unraveled the mystery of the root cause of the Sri Lankan collapsed economy:the"Dumb Bet"on back-breakg high debtChinese investmt in Colombo's projects.
Chinese business tycoons shrewdly make investment-appealing promises— DrDrJawaharLalSingh:Researcher:U.N.O-Afictionado. (@DrdrjawaharL) July 21, 2022