
तेहरान। रूसस्य राष्ट्रपतिः व्लादिमीर् पुतिन: इत्यनेन पश्चिमे द्वन्द्वस्य मध्यं धान्यनिर्यासस्य विषये स्वैच्छाये “उन्मादः” उत्पन्नः इति आरोपः कृतः। सः अवदत् यत् रूसदेशः विश्वाय ऊर्जा, कृषिउत्पादाः, उर्वरकं च प्रदातुं स्वदायित्वं निर्वहितुं सज्जः अस्ति। रूसस्य राष्ट्रपतिः व्लादिमीर् पुतिन: उक्तवान् यत् मास्कोदेशस्य धान्यनिर्यासस्य प्रतिबन्धः हर्तव्यः यतः अन्तर्राष्ट्रीयसङ्गठनैः सह सम्झौता अस्ति, तस्मिन् विषये कोऽपि आपत्तिं न करोति। युक्रेनदेशे रूसस्य सैन्यहस्तक्षेपेण विश्वस्य एकस्य बृहत्तमस्य गोधूमादिधान्यनिर्यातकस्य मालवाहनस्य बाधा अभवत्, येन वैश्विकखाद्यस्य अभावस्य आशङ्का उत्पन्ना।
Sanctions on Russian grain exports must be removed to improve food markets: Putinhttps://t.co/79Uhn34XFR
— Gokarneshwor Online (@gok_Online) July 20, 2022
इरान्देशे त्रिपक्षीयशिखरसम्मेलनस्य अनन्तरं पुतिन: अवदत्- ‘आदौ वयम् एतत् विषयं तादृशरीत्या स्थापयामः यत् एषः संकुलसमाधानः भवेत्।’ विशेषतः वयं युक्रेनदेशस्य धान्यस्य निर्यातस्य सुविधां करिष्यामः, परन्तु रूसीधान्यस्य वायुप्रवाहसम्बद्धाः सर्वे प्रतिबन्धाः हृताः भविष्यन्ति इति वयं मन्यामहे।’ पुतिन:-युक्रेन-राष्ट्रपति-व्लादिमीर्-जेलेन्स्की-योः सम्भाव्य-समागमस्य विषये प्रश्नस्य उत्तरं दत्त्वा पुटिन् अवदत् यत् युक्रेन-देशः सम्झौतानां कार्यान्वयनम् अङ्गीकृतवान्।
स्पूतनिक-वार्ता-संस्थायाः उद्धृत्य सः अपि अवदत् यत्, ‘मूलतः वयं अन्तर्राष्ट्रीय-संस्थाभिः सह अस्मिन् विषये सहमताः आसन् ।’ तथा च तत् संकुलसमाधानं कर्तुं प्रयत्नस्य अनन्तरं अस्माकं अमेरिकीसाझेदारैः सह एतावता कोऽपि आक्षेपं न कृतवान्।’ अन्तर्राष्ट्रीयखाद्यविपण्येषु स्थितिसुधारार्थं सर्वे प्रतिबन्धाः शिथिलाः भविष्यन्ति इति राष्ट्रपतिः आशां प्रकटितवान्।
The US must lift all restrictions on Russian grain exports if they want to improve the situation on the food market – Putin said pic.twitter.com/djMr6OG4zl
— Geopolitics.wiki (@GeopoliticsW) July 20, 2022
पुतिन: अवदत्- ‘यथा भवन्तः जानन्ति, विश्वविपण्ये रूसी-उर्वरक-आपूर्ति-निषेधः अमेरिकन-जनैः हृतः अस्ति । आशासे यत् रूसी-अनाज-निर्यातानां विषये अपि तथैव भविष्यति यदि ते अन्तर्राष्ट्रीय-खाद्य-विपण्येषु स्थितिं निश्छलतया सुधारयितुम् इच्छन्ति | वयं पूर्वमेव सज्जाः स्मः। अस्माकं निर्यातक्षमता ३० मिलियन (टन) खाद्यधान्यस्य अस्ति, अस्मिन् वर्षे च (५० मिलियन टन) यावत् भविष्यति।
Russia Grain Exports: Western countries lift restrictions on Russian grain exports to improve food markets – Putin https://t.co/BhIchuLCYR
— Granthshala India (@Granthshalaind) July 20, 2022