
पाकिस्तानसेना बलूचिस्तानस्य नागरिकेषु यत् प्रकारं अत्याचारं क्रियते तत् प्रमुखतया आगतं। अद्यैव पाकिस्तानसेना बलूचिस्ताने नव बलूचान् विद्रोहिणः इति वदन् मारितवती। जियाराट्-मण्डले मृतानां एतेषु नवजनानाम् मध्ये पञ्च जनाः चिह्निताः सन्ति । पाकिस्तानस्य सेना एतस्य मृत्योः कारणं बलूचिस्तानमुक्तिसेनायाः इति उक्तवती अस्ति । परन्तु बलूचनेतारः सेनायाः एतत् आरोपं नकली इति वदन्ति। अपरं तु बलूचिस्तानमुक्तिसेना स्पष्टतया उक्तवती यत् तेषु कश्चन अपि तेषां सह सम्बद्धः नासीत्।
"Why don't they listen to us? What kind of people are they?" Seema Baloch cries as friends console her during a protest rally in Quetta. The protestors were thrashed by the police for demanding justice for the 9 Baloch missing persons who were killed in a fake encounter in Ziarat pic.twitter.com/urFmPvGOj4
— Balochistan Times (@BaluchistanTime) July 21, 2022
कतिपयदिनानि पूर्वं बलूचिस्तानस्य जियाराट्-मण्डले बहवः जनाः ‘अन्तर्धानम्’ अभवन् । तदा अपि सेना एतान् जनान् उद्धृतवती इति आरोपः आसीत् । इदानीं यदा नवजनानाम् वधस्य वार्ता मुखं आगता तदा अन्वेषणं कृत्वा तेषु पञ्च तेषु ‘अपहृतेषु’ जनाभ्यः बहिः आगतवन्तः। बलूचिस्तान पोस्ट् पत्रिकायाः समाचारः अस्ति यत् पञ्चानां मृतानां परिवारैः तेषां अन्तर्धानं जातम् इति । सः सेनायाः विषये शङ्कितः आसीत्, विरोधेन मुक्तिमाङ्गं उत्थापयति स्म । बलोचस्य ‘स्वतन्त्रतायाः’ आन्दोलनं प्रारब्धं सशस्त्रं बलोचमुक्तिसेना सेनायाः कर्णेलस्य अपहरणं कृत्वा पश्चात् तं मारितवान् इति कथितम्, एतेन क्रुद्धा पाकिस्तानीसेना जियाराट्-नगरे तत्समीपस्थेषु च क्षेत्रेषु अभियानं प्रारब्धवती यदा बलूच-जनाः ‘अपहृताः’ अभवन् ।
Missing person dramatists have once again been exposed, among the 9 terrorists who were killed by the security forces in Ziarat, missing persons are also included. Will these people apologize now?#BLATerroristsKilledinZiarat#BLAStopBalochGenocide#ListofMissingPersonsUpdated pic.twitter.com/56WIO72RzC
— Samreen Baloch (@Samreen68550337) July 21, 2022
पाकिस्तानस्य सशस्त्रसेनानां मीडियाविभागस्य अन्तरसेवाजनसम्पर्केन उक्तं यत् हरनैक्षेत्रे एकं अभियानं कुर्वन्तः सैनिकाः “बीएलए-सङ्घस्य नव सदस्यान् मारितवन्तः”। यत्र तु बीएलए स्वयमेव मीडिया-माध्यमेषु विज्ञप्तिम् अङ्गीकृत्य ISPR इत्यस्य उक्तं दावान् मिथ्या इति कृत्वा उक्तवान् यत् तेषां नव जनानां समूहेन सह किमपि सम्बन्धः नास्ति इति। बीएलए-वक्तव्ये उक्तं यत्, पाकिस्तान-सेनायाः जियारात-हरनै-नगरयोः कथित-अन्वेषण-कार्यक्रमस्य समये बलूच-मुक्ति-सेनायाः स्वतन्त्रता-सेनानीनां वधस्य दावः केवलं बलूचिस्तान-देशे स्वस्य विनाशकारी-विफलतां च्छादयितुं प्रचारः एव अस्ति।
In OCCUPIED BALOCHISTAN , Pakistani army is setting a horrifying example of ethnic cleansing. Military personnel kidnapped and killed 9 Baloch in fake encounter.#Ukraine️ #ENGvSPA #ENGSPA#wappie #HIMARS #FIFA23 #famemma15 #dilanpolat #Zahopic.twitter.com/pK7azUetmy
— Ajaz Choudhary (@AjazCho05146239) July 21, 2022
बलूचिस्तान-पोस्ट्-पत्रिकायाः अनुसारं बलूच-गुटस्य मतं यत् सैन्य-कार्यक्रमे तेषां एकः अपि योद्धा किमपि प्रकारेण क्षतिग्रस्तः वा क्षतिग्रस्तः वा न अभवत् । आईएसपीआर इत्यनेन कथितानां विद्रोहिणां छायाचित्राणि अपि प्रकाशितानि, येषु पुरुषाः अत्यन्तं अश्लीलरूपेण दृश्यन्ते। एतानि चित्राणि सामाजिकमाध्यमेषु अपि अत्यन्तं वायरल् अभवन् । एतेषां कृते सेनायाः हताः नव जनाः वस्तुतः विद्रोहिणः आसन् वा ‘लापता’ बलोचाः इति विवादः उत्पन्नः अस्ति।
#Ziarat Nine (9) #Baloch missing persons were killed in fake military encounter in occupied east #Balochistan.
Family of the missing persons said the cases of missing persons were at High court for hearings from several months.
They were registered Baloch missing persons. pic.twitter.com/Oz0Z8uGAfV— The Balochistan Independent (@BalochistanInde) July 21, 2022
द वॉयस् आफ् बलोच् मिसिंग् पर्सन्स् इति समूहः, यः हतानां बलोचानां, लापतानां च परिवाराणां कृते अभियानं करोति, सः कथयति यत् ते पाकिस्तानी एजेन्सीभिः “अपहृताः” अभवन्, ततः परं ते लापताः सन्ति। बलूचिस्तानस्य विभिन्नक्षेत्रेभ्यः ये जनाः लापता अभवन् तेषां परिवारैः मृतानां परिचयः कृतः अस्ति। तेषु एकः शम्स सतकजई आसीत्, यः पञ्चवर्षपूर्वं पाकिस्तानस्य सुरक्षाबलैः कथिततया ‘अपहृतः’ आसीत्; ततः परं सः तस्याः निग्रहे आसीत् ।
Human Rights Violation in Pakistan : Pak army use tear gas against peaceful protesters protesting against state-Sponsored genocide of Baloch. Recently, in Ziarat city more than 9 Baloch missing persons were killed in fake military encounter. pic.twitter.com/keM7l32cnO
— Manish Pangotra🇮🇳 (@ManishPangotra5) July 21, 2022