
मुंबई। श्रीलङ्कादेशे प्रचलति आर्थिकराजनैतिकसंकटस्य मध्ये अधुना संयुक्त अरब अमीरात् (यूएई)देशे षड्राष्ट्राणां एशियाकपः भविष्यति। टूर्नामेण्ट् २७ अगस्त-११ सितम्बर पर्यन्त कार्यक्रमानुसारं भवितव्यम् अस्ति। भारतस्य क्रिकेटमण्डलस्य अध्यक्षः सौरव गांगुली गुरुवासरे अवदत् यत् एशियाकपः संयुक्त अरब अमीरात्देशे भविष्यति, यत् पूर्वं श्रीलङ्कादेशे भवितुं निश्चितम् आसीत्। सः बोर्डस्य एपेक्स काउन्सिल-समागमस्य अनन्तरं पत्रकारैः उक्तवान् यत् एशिया-कपः संयुक्त-अरब-अमीरात् (यूएई)-देशे भविष्यति यतः एतत् एव स्थानं यत्र वर्षा न भविष्यति।
Asia Cup 2022 shifted to the UAE, confirms Ganguly#SriLanka #AsiaCup2022 https://t.co/Fs0MkdlLtk
— SportzFront (@SportzFront) July 22, 2022
महत्त्वपूर्णं यत् विगतकतिपयदिनानि यावत् श्रीलङ्कादेशस्य वर्तमानस्थितिं दृष्ट्वा एशियाकपस्य आतिथ्यं अन्येन देशेन कर्तुं शक्यते इति अनुमानं आसीत्। श्रीलङ्काक्रिकेट् इत्यनेन बुधवासरे एशियाईक्रिकेटपरिषदः (एससीसी) सूचितं यत् देशे आर्थिकराजनैतिकसंकटस्य कारणात् एशियाकपटी२० इत्यस्य आगामिसंस्करणस्य आयोजनं कर्तुं बोर्डः न भविष्यति।
भवद्भ्यः वदामः यत् श्रीलङ्का-क्रीकेट्-क्रीडाङ्गणेन अपि अधुना एव वर्तमान-स्थितेः कारणात् लङ्का-प्रीमियर-लीग्-क्रीडायाः तृतीयचरणं स्थगितम् आसीत् । परन्तु श्रीलङ्कादेशे अद्यैव आस्ट्रेलियादेशस्य आतिथ्यं कृतम् अस्ति, सम्प्रति पाकिस्तानेन सह द्वौ मैचौ टेस्ट्-श्रृङ्खलां क्रीडति। उल्लेखितम् यत् एशियाकप-क्रीडायां भारतस्य अद्यावधि प्रदर्शनम् उत्तमम् अभवत् । अन्तिमवारं २०१८ तमे वर्षे यूएई-देशे एव एतत् स्पर्धायाः आयोजनं कृतम् ततः भारतम् अत्र विजेता अभवत् । तदनन्तरं कोरोना महामारीकारणात् २०२० तमे वर्षे स्पर्धायाः आयोजनं न कृतम् ।
With clouds of uncertainty hovering over the venue for the 2022 Asia Cup, the Board of Control for Cricket in India (BCCI) President Sourav Ganguly on Thursday confirmed that the continental tournament will be held in the UAE.#asiacup2022 #bcci #souravganguly pic.twitter.com/YXpPhhcODY
— myKhel.com (@mykhelcom) July 22, 2022
स्पर्धायां भारतीयदलस्य प्रदर्शनस्य विषये वदन्, एतावता एतत् स्पर्धायां ७ वारं विजयं प्राप्तवान् अस्ति। १९८४, १९८८, १९९०-९१, १९९५, २०१०, २०१६, २०१८ वर्षेषु भारतम् अस्याः स्पर्धायाः विजेता अभवत् । अस्य स्पर्धायाः इतिहासे सर्वाधिकं वारं एतत् उपाधिं प्राप्तवान् टीम इण्डिया इति दलम् अस्ति । एतदतिरिक्तं श्रीलङ्का ५ वारं, पाकिस्तानं द्विवारं च एतत् उपाधिं प्राप्तवती अस्ति । एतादृशे सति भारतं पुनः एकवारं यूएई-देशे आगत्य महत् लाभं प्राप्तुं शक्नोति।
The 2022 edition of the #AsiaCup, which was scheduled to be held in #SriLanka, has been shifted to the #UAE, the #BCCI president #SouravGanguly confirmed, here on Thursday. @BCCI #asiacup2022https://t.co/s1HJSF21DK
— The Newsmen (@the_newsmen) July 22, 2022