
ब्राजीलिया। ब्राजीलदेशस्य रियो डी जनेरियोनगरे एकस्मिन् मुठभेड़े एतावता १८ जनाः मृताः इति सूचनाः प्राप्ताः। मीडिया-सङ्गठनेन सह वार्तालापं कुर्वन् स्थानीय-ब्राजील-पुलिसः अवदत् यत् केषाञ्चन अपराधिनां समूहानां लक्ष्यं कृत्वा एतत् कार्यं कृतम् अस्ति। १६ अपराधिभिः सह एकः कानूनप्रवर्तकः, एकः महिला च अस्मिन् मुठभेडे अपि प्राणान् त्यक्तवन्तः, ये अस्मिन् क्षेत्रे निवसन्ति स्म। गुरुवासरे आरब्धः अयं समागमः अद्यापि प्रचलति।
#BrazilEncounter : ब्राजील में हुआ बड़ा एनकाउंटर, अब तक मारे गए 18 लोग#Encounter #Brazil https://t.co/S5FXNS8NYX
— India TV Hindi (@IndiaTVHindi) July 22, 2022
अस्मिन् कार्ये प्रायः ४०० पुलिसकर्मचारिणः संलग्नाः सन्ति । अद्यापि पुलिस-अपराधिनां मध्ये गोलीकाण्डं प्रचलति। अस्मिन् छापे ब्राजीलदेशस्य पुलिसैः अपि १० बुलेटप्रूफवाहनैः सह चत्वारि हेलिकॉप्टराणि उपयुज्यन्ते । पुलिस-अपराधकयोः मध्ये गोलीकाण्डे जनानां प्राणाः प्रथमवारं न गताः। अस्मात् पूर्वमपि गतमासे अस्मिन् एव क्षेत्रे एकस्मिन् मुठभेडे ६ जनाः प्राणान् त्यक्तवन्तः।
At least 18 people have been killed in the latest police raid targeting organized crime groups in Rio de Janeiro's favelas, Brazilian police sayhttps://t.co/AVlK8RmUlx
📸 During the police raid, residents of the Complexo do Alemao favela collect the bodies of the dead pic.twitter.com/SJTYF5dNWg
— AFP News Agency (@AFP) July 22, 2022
तस्मिन् एव वर्षे ब्राजीलस्य सर्वोच्चन्यायालयेन अपि पुलिसैः उक्तं यत् रियो फेवेला इति अस्मिन् क्षेत्रे मुठभेडस्य समये तेषां पालनं कर्तव्यम् इति। एतत् निर्देशं सर्वोच्चन्यायालयेन दत्तम् यदा २०२१ तमे वर्षे अस्मिन् एव क्षेत्रे पुलिसैः सह मुठभेडस्य समये २८ जनाः प्राणान् त्यक्तवन्तः ।
Brazil Encounter in Rio de Janeiro 18 people have been reported dead so far https://t.co/YY5poPIGO9
— Be Medicine Expert (@MedicineExperts) July 22, 2022