
भारतस्य विशेषज्ञः टेस्ट्-बल्लेबाजः चेतेश्वरपुजारा काउण्टीक्रिकेट्-क्रीडायां एकस्य पश्चात् अन्यस्य अनेकाः अभिलेखाः स्थापयति। ३४ वर्षीयस्य पुजारा-क्रीडायाः कृते वर्तमानः ऋतुः स्मरणीयः सिद्धः भवति । ससेक्स-क्लबस्य कृते क्रीडन् सः त्रीणि द्विगुणशतकानि सहितं ९९७ धावनं कृतवान् अस्ति तथा च धावनपर्वतम् अकुर्वन् अस्ति । मिडिलसेक्स-विरुद्धे मेलने द्विगुणशतकं कृत्वा अपि सः इतिहासस्य निर्माणं कृतवान् ।
2022 काउंटी चैंपियनशिप में पुजारा का बल्ला आग उगल रहा है#CheteshwarPujara #CountyCricket #MDXvsSUS #Cricket #Sussex #England pic.twitter.com/Pen7HDcIGt
— CricTracker Hindi (@ct_hindi) July 22, 2022
दक्षिणहस्तस्य बल्लेबाजः लॉर्ड्स् क्रिकेट् ग्राउण्ड् इत्यत्र ससेक्स इत्यस्य कप्तानत्वेन २३१ रनस्य स्मरणीयं पारीम् अकरोत् । प्रथमे पारीयां चतुर्थस्थाने बल्लेबाजीं कुर्वन् सः ४०३ कन्दुकानाम् सामनाम् अकरोत् । अस्मिन् काले सः २१ चतुर्णां त्रयाणां षट्कानां च प्रहारं कृतवान् । ससेक्सस्य द्वौ विकेट् ९९ रनस्य कृते पतितस्य अनन्तरं तृतीयविकेट् कृते टॉम एस्लोप् (१३५) इत्यनेन सह पुजारा २१९ रनस्य स्थापनं साझां कृतवान् ।
लॉर्ड्स् इत्यत्र द्विगुणशतकं कृतवान् प्रथमः भारतीयः
पुजारा भारतीयदलस्य प्रथमः खिलाडी जातः यः लॉर्ड्स्-क्रीडाङ्गणे द्विगुणशतकं कृतवान् । न केवलं, सः ससेक्स-क्लबस्य प्रथमः बल्लेबाजः अभवत् यः विगत-११८ वर्षेषु एकस्मिन् सत्रे त्रीणि द्विगुणशतकानि कृतवान् ।
Cheteshwar Pujara becomes the first Indian test player to have scored a double hundred at the Lord's.
He scored 231 ( 403 )#Pujara #cricket#PAKvSL#Cricket#WTC23 pic.twitter.com/opebChKtoF
— Cricket insect (@000insect) July 22, 2022
पुजारा कालः बुधवासरे स्वस्य शतकं सम्पन्नवान् ततः परं सः अद्य प्रातः ११५ धावनात् पूर्वं क्रीडितुं आरब्धवान् अस्मिन् सत्रे ससेक्स-क्लबस्य कृते तृतीयं द्विगुणशतकं सम्पन्नवान्। सः स्वस्य पारीकाले प्रथमश्रेणीक्रिकेट्-क्रीडायां १८,००० धावनानि अपि सम्पन्नवान् । ससेक्स-क्लबस्य कृते पुजारा अन्तिमः बल्लेबाजः आसीत् । तस्य स्फुरद्पारीभिः लॉर्ड्स् इत्यत्र डिविजन टू काउण्टीचैम्पियनशिप-क्रीडायाः द्वितीयदिने ससेक्स-क्लबस्य प्रथमपारीयां विशालः ५२३ रनस्य पोस्ट् कर्तुं साहाय्यं कृतम् ।
Cheteshwar Pujara Slams Third Double-Hundred For Sussex This Season https://t.co/dgITKILFo4
— AskByGeeks (@askbygeeks) July 22, 2022
ससेक्स-क्लबस्य कृते उत्तमं प्रदर्शनं कृत्वा पुजारा भारतीय-परीक्षा-दले पुनरागमनं कर्तुं समर्थः अभवत् । सः पूर्वं प्रारम्भिकक्रीडासु डरहम्-विरुद्धं २०३, डर्बीशायर-विरुद्धं २०१ रनस्य च स्कोरं कृतवान् आसीत् । पुजारा अद्यावधि ससेक्स-क्लबस्य कृते १० पारीषु ९९७ रनस्य औसतेन १२४.६२ रनस्य स्कोरं कृतवान् अस्ति । भारतीयपरीक्षादलस्य प्रमुखः सदस्यः पुजारा अस्मिन् सत्रे सप्तषु काउण्टी-क्रीडासु पञ्चमशतकं कृतवान् अस्ति । टॉम हेन्स् इत्यस्य चोटस्य कारणेन पुजारा इत्यस्मै ससेक्स-क्लबस्य कप्तानपदं प्रदत्तम् अस्ति ।
London, July 21 (IANS) Cheteshwar Pujara struck his third double century of the season for Sussex while pacer Navdeep Saini claimed a five-wicket haul on debut for Kent as Indian players continued to shine in County Cricket in England.
https://t.co/qcqcWrnphu pic.twitter.com/Ai206Et6s4— Indian Loop (@indianloop) July 21, 2022