
नवदेहली। भारतसर्वकारेण नामिबियादेशेन सह सम्झौता कृता, यस्य अन्तर्गतं नामिबियादेशात् शीघ्रमेव अष्टौ चीताः भारतम् आनयिष्यन्ति। चत्वारः नर: स्युः च मादा चत्वारः भविष्यति । एते चीताः मध्यप्रदेश: स्थित कुनो पालपुर राष्ट्रीय उद्यान समर्पयति गमिष्यति। तत् कथयतु नामिबियादेशस्य उपराष्ट्रपतिनाङ्गली म्बुम्बा, भारतभ्रमणार्थं केन्द्रीयपर्यावरणवनमन्त्री भूपेन्द्रसिंह यादवः च अस्मिन् विषये अनुबंध हस्ताक्षरं कृतवन्तौ।
WION Climate Tracker | India & Namibia ink pact to bring African cheetahs to India https://t.co/KIiloddyY9
— massive (@massiveradius) July 21, 2022
भारतं वन्यजीवसंरक्षणस्य अन्येषु क्षेत्रेषु नामिबियादेशस्य साहाय्यं करिष्यति। अस्मिन् समये पर्यावरणमन्त्रालयेन उक्तं यत् नामिबियादेशात् विहाय दक्षिण आफ्रिकादेशात् अपि चीताः आनयिष्यन्ति इति। आगामिषु पञ्चषु वर्षेषु आफ्रिकादेशेभ्यः कुलम् ३० चीता-पक्षिणः आनेतुं सर्वकारस्य योजना अस्ति । अपरपक्षे २०१०-१२ तमे वर्षे अनेकप्राणिनिकुञ्जानां अध्ययनानन्तरं मध्यप्रदेशस्य शूरेमण्डलस्य कुनो उद्यानं चीतानां कृते सर्वाधिकं उपयुक्तं ज्ञातम् । केचन एशियाईसिंहाः अपि गिरतः आनयित्वा अत्र निवेशिताः सन्ति । अतः नामिबियादेशात् आनीताः चीताः अपि अत्र निवेशिताः भविष्यन्ति । ततः अन्येषु उद्यानेषु प्रेषितं भविष्यति। अत्र ३६ चीताः स्थापयितुं शक्यन्ते इति उल्लेखनीयम् ।
#ExpressFrontPage | The first step in the ambitious initiative starting August was formalised in a deal signed Wednesday between India and Namibia to fly in eight cheetahs. And the plan is to get 12 more cheetahs from South Africa.https://t.co/S0IQhYP5Nf
— The Indian Express (@IndianExpress) July 22, 2022
ज्ञातव्यं यत् आफ्रिकादेशात् भारतं प्रति चीता-पक्षिणः आनेतुं योजना २०१२ तमे वर्षे कृता, परन्तु सर्वोच्चन्यायालयेन एषा योजना स्थगिता । अन्ततः २०२० तमे वर्षे सर्वोच्चन्यायालयेन एतत् प्रतिबन्धं हृत्वा आफ्रिकादेशेभ्यः चीता-पक्षिणः आनयित्वा कुनो-नगरे निवसितुं सर्वकारस्य अनुमतिः दत्ता ।
चीतानां परिचर्या राष्ट्रियव्याघ्रसंरक्षणप्राधिकरणेन (NTCA) भविष्यति। ज्ञातव्यं यत् चीता परियोजनायाः अन्तर्गतं आगामिषु ५ वर्षेषु भारते प्रायः ३० तः ४० चीताः आनयिष्यन्ति। अस्य अन्तर्गतं कुनो विहाय अन्ये अपि स्थानानि सज्जीकृतानि सन्ति । इदानीं नामिबियादेशात् ये वस्तूनि आनयन्ति तेषां निकटतया निरीक्षणं भविष्यति। एतेषां चीतानां गतिं ज्ञातुं कॉलर आईडी इत्यनेन सुसज्जितं भविष्यति।
African cheetahs to be spotted soon in India thanks to Namibia deal: RFI https://t.co/s2gAaxYv5S
— Bearing Witness for Ecology etc. by Big Earth Data (@ecobearwitness) July 21, 2022
Cheetahs have been extinct in India since the 1950s, and that subspecies may now number only 12 animals, in Iran. But the species is to be reintroduced to India, with #cheetahs from Namibia. 🐆 #rewilding https://t.co/93EdFx7gs1
— Jack Ashby (@JackDAshby) July 21, 2022