-विदेशेषु अध्ययनं कुर्वतां बालकानां व्ययस्य न्यूनीकरणं कर्तव्यम् अस्ति
नवदेहली। अमेरिकी-डॉलरस्य विरुद्धं रूप्यकस्य मूल्यह्रासः भारतीय-मातापितरौ प्रमुखा समस्या भवितुम् अर्हति, यतः तस्य बालकानां शिक्षायां नकारात्मकः प्रभावः भविष्यति। विशेषज्ञाः अभिभावकाः च एतां आशङ्कां प्रकटितवन्तः सन्ति।रूप्यकाणां विरुद्धं डॉलरस्य सुदृढीकरणेन आयातः, विदेशयात्रा, अमेरिकादेशे शिक्षा इत्यादीनि महतीनि भवन्ति। सः अपि उक्तवान् यत् छात्राः अन्यदेशेषु गत्वा स्वशिक्षां वर्धयितुं शक्नुवन्ति, यतः डॉलरस्य विरुद्धं रूप्यकस्य मूल्यं निरन्तरं न्यूनीभवति।
रुप्यकं प्रति डॉलरं ८०.०५ यावत् पतति
रूप्यकस्य मूल्यं विगतदिनेषु डॉलरस्य विरुद्धं न्यूनीकृत्य एकस्य डॉलरस्य विरुद्धं सर्वकालिकं न्यूनतमं ८०.०५ इति स्पर्शं कृतवान्, यत् तेषां मातापितरौ कष्टं जनयति येषां बालकाः अमेरिकादेशे अपि च अमेरिकादेशे पठन्ति विश्वविद्यालयस्य उपाधिं प्रति रुचिः। अस्य कारणस्य विषये वदन् मातापितरौ एकं डॉलरं क्रेतुं अधिकं धनं दातव्यं भवति तथा च अमेरिकादेशे अध्ययनं कुर्वन्तः तेषां बालकाः अपि आर्थिकबजटं कर्तुं कटिं कठिनं कुर्वन्ति।
वी. रेवती नामिका अवकाशप्राप्तः बैंकरः अवदत् यत्, “अस्माकं कन्या अमेरिकादेशे अध्ययनं कुर्वती स्वस्य व्ययः सीमितं कृतवान्, यतः वयं डॉलरं क्रीत्वा प्रेषितवन्तः। तस्याः अध्ययनकाले अपि डॉलरस्य मूल्यं वर्धितम्। वी. राजगोपालन नामकः निजीक्षेत्रस्य कर्मचारी अवदत् यत्, “मम पुत्री शिक्षां सम्पन्नवती, कार्यप्रशिक्षणं च प्राप्नोति, सा डॉलररूपेण शिक्षाऋणं गृहीत्वा तत् प्रतिददाति। इदानीं चिन्ता अस्ति यत् यदि सः अमेरिकादेशे स्थातुं आवश्यकं वीजां न प्राप्नोति तर्हि पुनः आगन्तुं प्रवृत्तः भविष्यति। तदा ऋणस्य परिशोधनं मुद्दा भविष्यति।”
फंड्सइंडिया (FundsIndia) इत्यस्य शोधप्रमुखः अरुणकुमारः अवदत् यत्, “अमेरिकीडॉलरस्य विरुद्धं भारतीयरूप्यकस्य दुर्बलतायाः प्रमुखकारणानि वैश्विककारकाणि सन्ति, यथा रूस-यूक्रेनयुद्धं, कच्चे तेलस्य मूल्येषु वर्धमानः, वैश्विकतरलता, महत्त्वपूर्णः FII-बहिःप्रवाहः च” इति अपरपक्षे अन्ये वित्तीयविशेषज्ञाः मतं यत् रूप्यकस्य अस्थायी आघातः छात्राणां विदेशे अध्ययनस्य योजनासु पूर्णतया प्रभावं न कर्तव्यः। इदमपि महत्त्वपूर्णं यत् छात्राः बहुवर्षेभ्यः विदेशे अध्ययनस्य कार्याणि योजनां कुर्वन्ति। एषः निर्णयः शीघ्रमेव परिवर्तनस्य सम्भावना नास्ति।
छात्राः अन्यदेशेषु गन्तुं शक्नुवन्ति
यद्यपि एतादृशे परिस्थितौ छात्राः अध्ययनार्थं अन्यगन्तव्यस्थानानि अपि विचारयितुं शक्नुवन्ति, परन्तु अमेरिकादेशस्य विपरीतम्, तेषु देशेषु कार्यप्राप्त्यर्थं समस्याः सन्ति। न केवलं ते मातापितरः चिन्तिताः सन्ति येषां बालकाः अमेरिकादेशे पठन्ति, अपितु ये बालकाः रोजगारं प्राप्य तत्र निवासार्थं प्रासंगिकं वीजां प्रतीक्षन्ते तेषां मातापितरौ अपि चिन्तिताः सन्ति।
अमेरिकादेशे शिक्षां समाप्य तत्र कार्यम् आरब्धवन्तः भारतीयाः छात्राः अधुना प्रसन्नाः सन्ति यतोहि ते स्वदेशं प्रेषयन्ति तस्मात् डॉलरात् अधिकं धनं रूप्यकरूपेण परिवर्त्य ते प्राप्नुवन्ति। वैश्विकसेवाप्रदातृसंस्थायाः अन्तर्राष्ट्रीयशिक्षामञ्चस्य च एम. स्क्वेर् मीडिया इत्यस्य संस्थापकः मुख्यकार्यकारी च संजय लौलः अवदत् यत्, रूप्यकाणां पतनं दुर्भाग्यपूर्णं घटना अस्ति, परन्तु मुद्राणां मूल्ये अस्थिरता प्लवमानविनिमयदराणां स्वाभाविकं परिणामः अस्ति।