नवदेहली। जम्मू-कश्मीरे आतङ्कवादस्य प्रकरणाः न्यूनाः अभवन् । केन्द्रीयगृहराज्यमन्त्री नित्यानन्दरायः राज्यसभायां अवदत् यत् अनुच्छेदः ३७० निरस्तीकरणात् परं जम्मू-कश्मीरे अद्यावधि ११८ नागरिकानां मृत्योः क्षतिः अभवत्। एतेषु २१ हिन्दु-सिक्ख-समुदायस्य आसन् ।
ज्ञातव्यं यत् आतङ्कवादस्य प्रति सर्वकारस्य नीतिः अतीव स्पष्टा अस्ति। इयं च नीतिः आतङ्कस्य पृष्ठं भङ्गयितुं, न तु तत् सहितुं। केन्द्रीयगृहराज्यमन्त्री उक्तवान् यत् जम्मू-कश्मीरे सुरक्षास्थितौ महती उन्नतिः अभवत्। आतङ्कवादीनां आक्रमणानां महती न्यूनता अभवत् । २०१८ तमे वर्षे ४१७ आतङ्कवादीनां घटनाः अभवन्, ये २०२१ तमे वर्षे २२९ अभवन् ।
एतदतिरिक्तं सः अवदत् यत् २०१९ तमस्य वर्षस्य अगस्तमासस्य ५ दिनाङ्कात् २०२२ तमस्य वर्षस्य जुलैमासस्य ९ दिनाङ्कपर्यन्तं जम्मू-कश्मीरे आतङ्कवादिनः कारणेन १२८ सुरक्षाबलकर्मचारिणः ११८ नागरिकानां मृत्योः कारणं च अभवत्। मृतानां ११८ नागरिकेषु ५ कश्मीरीपण्डिताः, १६ हिन्दुसिखसमुदायस्य च आसन् । अस्मिन् काले कोऽपि तीर्थयात्री न हतः ।
केन्द्रीयमन्त्री उक्तवान् यत् प्रधानमन्त्रिविकाससङ्कुलस्य अन्तर्गतं उपत्यकायां जम्मू-कश्मीरसर्वकारस्य विभिन्नविभागेषु ५५०२ कश्मीरीपण्डितेभ्यः सरकारीकार्यं दत्तम् अस्ति। कश्मीर-उपत्यकायां अल्पसंख्याकानां सुरक्षां सुनिश्चित्य कृतानां उपायानां उल्लेखं कृत्वा सः अवदत् यत् अत्र दृढं सुरक्षा-गुप्तचर-जालम्, चौबीसो-घण्टा-क्षेत्र-प्रभुत्वं, आतङ्कवादिनः विरुद्धं गस्तं, सक्रिय-कार्यक्रमाः च अभवन् । नाकासु एतस्य चौबीस-परीक्षणस्य अतिरिक्तं रणनीतिक-पुलिस-स्थानकेषु अपि मार्ग-सुरक्षा-परीक्षा-दलानि नियोजितानि सन्ति येन कस्यापि आतङ्कवादी-आक्रमणस्य विफलता भवति।