लखनऊ। प्रतापगढ, यूपी-नगरात् एकः वीडियो आगतवान् यस्मिन् एकः मौलाना बालकान् राइफल-चालनं शिक्षयति। गुरुवासरे मौलाना इत्यस्य वीडियो वायरल् भवितुं पुलिसैः गृहीतम्। सूचनानुसारं १० जुलै दिनाङ्के प्रतापगढमण्डलस्य इब्राहिमपुरगोपालपुरक्षेत्रे बकरीददिने इण्टरे नामकः मौलाना बालकान् स्वस्य अनुज्ञापत्रयुक्तेन राइफलेन गोलीपातं शिक्षयति स्म। ३० सेकेण्ड् यावत् विडियो वायरल् भवति इति विषये कथ्यते यत् बकरीददिने मौलानायाः गृहे जनानां समागमः आसीत्।
State UP, District Pratapgarh, Area IbrahimPur , Gopalpur.
Habib has opened a centre where he gives Rifle training to youngsters of his Kaum .
Future Muj@h¡ds pic.twitter.com/sE8ZvTnLoB
— Anshul (@anshul_aliganj) July 21, 2022
अस्मिन् काले मौलाना बालकान् स्वस्य अनुज्ञापत्रयुक्तेन बन्दुकेन बन्दुकसञ्चालनं शिक्षयति स्म । सः कारतूसभारात् आरभ्य गोलीकाण्डपर्यन्तं पाठयति स्म । अग्निप्रहारं कुर्वन्तः जनाः अपि तत्र हसन्तः दृश्यन्ते । तत्रैव कन्धाई कोतवाली प्रभारी त्रिलोकीनाथ पाण्डेय उक्तवान् यत् वायरल-वीडियो-आधारेण अन्वेषणं कृतम् अस्ति तथा च मौलाना इन्टेजार् गृहीतवती अस्ति। स्थानीयजनाः वदन्ति यत्,”मौलाना पूर्वमेव राइफल-सञ्चालनस्य प्रशिक्षणं दत्तवती अस्ति । जनाः प्रायः तस्य समीपं बन्दूकप्रहारं ज्ञातुं गच्छन्ति” अस्मिन् प्रकरणे एसपी सत्पाल अन्तिलः अवदत् यत्, “राइफलेन गोलीपातं कृतवान् युवकः गृहीतः अस्ति। राइफलस्य अनुज्ञापत्रं मौलाना इन्टेजार् इत्यस्याः नामधेयेन अस्ति । अस्मिन् विषये अधिकानि जिज्ञासानि प्रचलन्ति।”
Shocking Viral Video | Aerial shooting took place in Pratapgarh, UP, teenagers were getting training to operate guns, video viral https://t.co/pXpn366BEE
— Rajesh Roy Editing (@EditingRoy) July 22, 2022
द्वौ जनाः गृहीताः सन्ति-
प्रतापगढ़ जिले गोपालपुरग्रामस्य अस्मिन् प्रकरणे नाबालिकानां निष्कासनं कृत्वा पुलिसैः द्वौ जनान् गृहीतौ। तस्मिन् विडियोमध्ये अभियुक्तः इन्तजार् हुसैन् सऊदी शेखरूपेण परिधाय आसीत्। कथयामः यत् प्रतीक्षा सऊदी अरबदेशे निवसति, बकरीदस्य अवसरे ग्रामम् आगतः आसीत्।
#UP के प्रतापगढ़ में नाबालिग़ों को फ़ायरिंग की ट्रेनिंग देने वाले गिरफ़्तार #UPNews #Pratapgarh #Firing @_poojaLive pic.twitter.com/TWyTywUxQv
— News18 India (@News18India) July 22, 2022
अस्मिन् विषये एसपी प्रतापगढ़: एएसपी सिंह एकं वीडियो स्टेट्मेण्ट् उपरि आगतम् अस्ति। यस्मिन् सः अवदत् यत्, “जुलाई-मासस्य २१ दिनाङ्के सामाजिकमाध्यमेषु एकः भिडियो वायरल् अभवत्।” यस्मिन् इण्टेरे हुसैनस्य ३१५ बोर् राइफलात् कतिपयानि गोलानि प्रहारितानि आसन् । विडियोस्य संज्ञानं गृहीत्वा इन्तेजार हुसैनः तस्य वास्तविकभ्राता गुलजार हुसैनः च पुलिसेन गृहीताः। स्थानात् एव बन्दूकं बरामदम् अभवत् । अस्मिन् विधिकार्याणि क्रियन्ते” इति । राइफलस्य अनुज्ञापत्रमपि रद्दं भविष्यति इति पुलिसैः सूचितम्।
Habibi’s Bullet School! , Pratapgarh Firing | UP Police | Akshaymy https://t.co/ikzReLHkU0
— TIMES18 (@TIMES18News) July 21, 2022
UP: प्रतापगढ़ में युवाओं को दी जा रही रायफल चलाने की ट्रेनिंग, वीडियो वायरल होने पर 2 लोग गिरफ्तार#Pratapgarh #Crime #Youth #RifleTraining @myogiadityanath @BJP4UP @Uppolice @pratapgarhpol @UPGovt @samajwadiparty https://t.co/NXwOtLXqNQ pic.twitter.com/BmLBeN8heA
— Punjab Kesari-UP/UK (@UPkesari) July 22, 2022